________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२२१]
40605454-%
दीप
वोच्छ अप्पाबहुयं दवेखेतद्धभावको वावि । अपएससप्पएसाण पोमगलाण समासेणं ॥ १॥ दवेणं परमाणू खेतेणेगप्पएसमोगाढा । कालेणेगसमइया अपएसा पोग्गला होति ॥२॥[वर्णादिभिरित्यर्थः] भावेणं अपएसा एगगुणा जे हवंति वण्णाई। ते चिय थोबा जंगुणबाहल पायसो सादखे ॥ ३ ॥ रत्तो कालाएसेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे मण्णति परिणामबाहला ॥ ४॥ भावणं अपएसा जे ते |
| कालेण हुंति दुविहावि । दुगुणादओवि एवं भावेणं आवणंतगुणा ॥ ५॥ कालापएसयाणं एवं एकेकओ हवति रासी । एकेकगुणट्ठाणम्मि | | एगगुणकालयाईसु ॥ ६ ॥ आहाणंतगुणतणमेवं कालापएसयाणति । जमणंतगुणहाणेसु हाँति रासीवि हु अणंता ॥ ७ ॥ भण्णइ एगगुणा-|| माणवि अणंतभार्गमि जे अणतगुणा । तेणासंखगुण चिय हवंति णाणतगुणियतं ॥ ८॥ एवं ता भावमिणं पहुच कालापएसया सिद्धा । परमा-18 Mणुपोग्गलाइसु दवेवि हु एस चेव गमो ॥ ९ ॥ एमेव होइ खेते एगपएसावगाहणाईसुं । ठाणतरसंकति पहुच कालेण माणया ॥ १०॥ में संकोयविकोयपि हु पहुच ओगाहणाएँ एमेव । तह सुहुमबायरनिरेयसेयसदाइपरिणाम ॥ ११॥ एवं जो सबो चिय परिणामो पुमालाण | भाइह समये । तं तं पडुच एसि कालेणं अप्पएसचं ॥ १२ ॥ कालेण अप्पएसा एवं भावापएसएहितो । होति असंखिजगुणा सिद्धार
परिणामबाहल्ला ॥ १३ ॥ एवो दवाएसेण अप्पएसा हवंतिऽसंखगुणा । के पुण ते ! परमाणू कह ते बहुयत्ति ! ते सुणसु ॥ ११ ॥ अणु *१ संखेनपएसिय २ असंख[ गुण ] ३ ऽणतणएसिया चेव । चउरो चिय रासी पोग्गलाण लोए अणताणं ॥ १५॥ तत्यागंतेहितो सुत्तेऽण-||
तप्पएसिएहितो। जेण पएसद्वाए भणिया अणको अणंतगुणा ॥ १६ ॥ संखेजतिमे भागे संखेज्जपएसियाण बटुंति । नवरमसंखेजपए
सियाण मागे असंखइमे ॥ १७ ॥ सइवि असंखेजपएसियाण तेसि असंखभागचे । बाहुलं साहिज्जइ फुडमबसेसाहिं रासीहिं ॥ १८ ॥ It|| जेणेकरासिणो थिय असंखभागेण सेसरासीणं । तेणासंखेनगुणा अणवो कालापएसेहिं ॥ १९ ।। एतो असंखगुणिया हवंति खेतापए-||
अनुक्रम [२६२]
%
%
द्रव्यादि प्रदेशानाम् अल्प-बहत्व
~496~