________________
आगम
(०५)
प्रत
सूत्रांक
[२२१]
दीप
अनुक्रम [२६२]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [८], मूलं [ २२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
देसेणं भावादेसेणं सपदेसाण य अपदेसाण य कयरे २ जाव विसेसाहिया वा ?, नारयपुक्ता ! सवत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेजगुणा दवादेसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं चेव सपदेसा असंखेज्जगुणा दवादेसेणं सपदेसा विसे| साहिया कालादेसेणं सपदेसा बिसेसाहिया भावादेसेणं सपदेसा विसेसाहिया । तए णं से नारयपुत्ते अणगारे नियंठीपुतं अणगारं बंदइ नमसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयम सम्मं विणणं | भुखो २ खामेति त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ( सू २२१ ) ॥
'तेण 'मित्यादि, 'दवादेसेणं'ति द्रव्यप्रकारेण द्रव्यत इत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं' ति एकप्रदेशावगाढत्वादित्यर्थः 'कालादेसेणं' ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं' ति एकगुणकालकत्वादिना 'सपोग्गला सपएसावी त्यादि, इह च यत्सविपर्ययसार्द्धादिपुद्गलविचारे प्रकान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररू पणे सार्द्धत्वादि प्ररूपितमेव भवतीतिकृत्वेत्यवसेयं, तथाहि-- सप्रदेशाः सार्द्धाः समध्या वा, इतरे त्वनर्द्धा अमध्याश्चेति, 'अनंत'ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् ॥ अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्चित्याप्रदेशादित्वं निरूपयन्नाह - 'जे दवओ अप्पपसे' इत्यादि, यो द्रव्यतोऽप्रदेशः - परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतस्तु यद्यसावेकसमय स्थितिकस्तदाऽप्रदेशोऽनेक समयस्थितिकस्तु सप्रदेश इति भावतः पुनर्ययेकगुणकालकादिस्तदाऽप्रदेशोऽनेकगुणकालकादिस्तु
नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न:
For Palata Use Only
~ 494~