________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१३-२१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१३-२१४]
Mणदीए पडिसोयं हवमागच्छेजा, तहिं विणिहायमावजेजा, उदगावत्तं वा उदगविंदुं वा ओगाहेजा से गं
तत्थ परियावज्जेज्जा ॥ (सूत्रं २१४)॥ X ‘परमाणु'इत्यादि, 'सिय एयइ'त्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके वयो||४ है विकल्पा:-स्यादेजनं १ स्यादनेजनं २ स्याद्देशेनैजनं देशेनानेजनं चेति ३, वंशत्वात्तस्येति । त्रिप्रदेशिके पश्च-आद्यास्त्र
यस्त एव व्यणुकस्यापि तदीयस्सैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात् , तथा देशस्यैजनं देशयोश्चानेजन| मिति चतुर्थः, तथा देशयोरेजनं देशस्य चानेजनमिति पश्चमः । एवं चतुःप्रदेशिकेऽपि नवरं षट्, तत्र षष्ठो देशयोरेजन देशयोरेव चानेजनमिति ॥ पुद्गलाधिकारादेवेदं सूत्रवृन्दम्-'परमाणु'इत्यादि, 'ओगाहेजति अवगाहेत आश्रयेत छियेत' द्विधाभावं यायात् 'भियेत' विदारणभावमात्रं यायात् , 'नो खलु तत्व सत्वं कमईत्ति परमाणुस्वादन्यथा परमाणुत्वमेव न स्यादिति । 'अस्धेगइए छिज्जेज्जत्ति तथाविधवादरपरिणामत्वात् 'अत्थेगइए नो छिज्जेजत्ति | सूक्ष्मपरिणामत्वात् 'उल्ले सिय'ति आो भवेत् 'विणिहायमावज्जेजत्ति प्रतिस्खलनमापद्येत 'परियावजेजत्ति 'पर्यापद्येत' विनश्येत् ॥ | परमाणुपोग्गले णं भंते ! किं सअहे समझे सपएसे ? उदाहु अणद्वे अमज्झे अपएसे, गोयमा ! अणहे | द अमझे अपएसे नो सअहे नो समझे नो सपएसे ॥ दुपदेसिए णं भंते ! खंधे किं सअद्धे समझे सपदेसे
उदाहु अणद्धे अमझे अपदेसे, गोयमा! साडे अमझे सपदेसे णो अणद्धे णो समजले णो अपदेसे ।।
CSCORCSCACANCRECAPACIAS
दीप अनुक्रम [२५३-२५४]
~478~