________________
आगम
(०५)
प्रत
सूत्रांक
[२०६
-२०७]
दीप
अनुक्रम
[२४६
-२४७]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [५], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [२०६-२०७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १)
॥२३०॥
दपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात्, किश - यथा धनुरादीनि कायिकयादिक्रिया हेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्य कर्मनिबन्धनानि स्युः, न्यायस्य समानत्वाद् इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च ४ यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्त्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं तद्धेतोर्विवेकादेस्तेष्वभावादिति, किश्च सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इपुरितिशरपत्रफलादिसमुदायः ॥ 'अहे णं से उस इत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिन्निमित्तभावोऽस्ति तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेषक्रियाणां च निमित्तभाव| मात्रेणापि तत्कृतत्वेन वित्रक्षणाच्चतस्रस्ता उक्ताः वाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पचेति ॥ अथ | सम्यकूप्ररूपणाधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह -
अण्णउत्थिया णं भंते । एवमातिक्वंति जाब पति से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे || गेहेजा चकरस वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइने मणुयलोए मणुस्सेहिं, से कहमेयं भंते ! एवं १, गोपमा ! जपणं ते अण्णउस्थिया जाव मणुस्सेहिं ते एबमाहंसु मिच्छा, अहं पुण गोयमा । एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमा| इष्णे निरयलोए नेरइएहिं ॥ ( सूत्रं २०८ ) ॥ नेरइया णं भंते । किं एगन्तं पभू बिउब्वित्तए पुहुत्तं पभू विउ
Education Intentational
For Pernal Use Only
~473~
५. दशतके
उद्देशः ६ चतुःपञ्चशतींनारक:णामाकीर्ण
ता सू २०८
॥२३॥
nayor