________________
आगम
(०५)
प्रत
सूत्रांक
[१८१]
दीप
अनुक्रम
[२२१]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्तिः )
शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [ १८१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अह भंते ! ओदणे कुम्मासे खुरा एए णं किंसरीराति बत्तव्वं सिया ?, गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दब्वे एए णं पुब्वभावपन्नवर्ण पडुच्च वणरसहजीवसरीरा तओ पच्छा सस्थातीया सत्यपरिणामिआ | अगणिज्झामिया अगणिज्यूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीरा वक्त्तव्वं सिया, सुराए य जे दवे दब्बे एए णं पुब्वभावपन्नवर्ण पहुंच आउजीवसरीरा, तओ पच्छा सत्धातीया जाव अगणिकायसरीराति वसव्वं सिया । अहनं भंते! अए तंबे तउए सीसए उबले कसहिया एए णं किंसरीराह वक्तव्वं सिया ? गोयमा ! अए तंबे तउए सीसए उबले कसहिया, एए णं पुव्वभावपन्नवणं पहुंच पुढबिजीवसरीरा तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति वक्तव्वं सिया । अहणं भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे २ सिंगे २ खुरे २ नखे २ एते णं किंसरीराति वसव्वं सिया ?, गोयमा ! अट्टी चंमे रोमे सिंगे खुरे नहे | एए णं तसपाणजीवसरीरा अद्विज्झामे चम्मज्झामे रोमज्झामे सिंग० खुर० णहज्झामे एए णं पुव्वभावषण्णवणं पडुच तस्पाणजीव सरीरा तओ पच्छा सत्थातीया जाव अगणिजीव०त्ति वक्तव्यं सिया । अह भंते! इंगाले छारिए भुसे गोमए एस णं किंसरीरा वक्त्तव्वं सिया १, गोपमा ! इंगाले छारिए भुसे गोमए एए णं पुव्वभा वपण्णवर्ण पहुच पगिंदिय जीव सरीरप्पओगपरिणामियावि जाव पंचिंदियजीवसरीरप्पओगपरिणामियावि तओ पच्छा सत्थातीया जाव अगणिजीवसरीराति वक्तव्वं सिया ॥ ( सूत्रं १८१ )
'अहे 'त्यादि, 'एए 'ति एतानि णमित्यलङ्कारे 'किंसरीर'त्ति केषां शरीराणि किंशरीराणि 'सुराए य जे घणे ति
For Parts Only
~438~