SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उद्देशः२ अभयदेवी-2 प्रत सूत्रांक [१८०]] सू१८० दीप अनुक्रम २२०] व्याख्या- त्यादि, इच दिक्सूत्रे द्वे विदिक्सूत्रे इति ॥ अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्र, तत्र 'दीविचग'त्ति द्वैप्या | |५ शतके प्रज्ञप्तिः द्वीपसम्बन्धिनः 'सामुद्दयत्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं'ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवाताया वृत्तिःशाल दिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइकमह'त्ति तथाविधवातद्रव्यसामर्थ्यावेलायास्तथास्वभाव-|| दिग्विदि. स्वाञ्चेति ॥ अथ वाताना वाने प्रकारान्तरेण वातस्वरूपवयं सूत्रत्रयेण दर्शयन्नाह-'अस्थि 'मित्यादि, इहच प्रथम- द्वीपसमु॥२१॥ वाक्यं प्रस्तावनार्थमिति न पुनरुक्कमित्याशङ्कनीयं, 'अहारियं रियंति'त्ति रीतं रीतिः स्वभाव इत्यर्थः तस्यानतिक्रमण द्रेषु वातयथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः, 'उत्तरकिरिय'ति वायुकायस्य हि मूलशरीरमौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्य, वाच|नान्तरे त्याचं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जितानां, तृतीयं तु चतुर्णामप्युक्तमिति ॥ वायुकायाधिकारादेवेदमाह-वायुकाए ण'मित्यादि, 'जहा खंदए'इत्यादि, तत्र प्रथमो दर्शित एव, 'अणेगे'त्यादिद्धितीयः, स चैवम्-'वाउयाए ण भंते । वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुजो २ पञ्चायाइ, हंता गोयमा !, 'पुढे उद्दाइ'त्ति तृतीयः, स चैवम्-'से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ, गोयमा! पुढे उद्दाइ नो अपुढे, 'ससरीरी'त्यादिः ॥२१२॥ चतुर्थः, स चैवम्-'से भंते ! किं ससरीरी निक्खमइ असरीरी (निक्खमइ), गोयमा ! सिय ससरीरी'त्यादि । वायु-टू कायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह ~437~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy