________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१६५]
दीप
विमाणस्स पुरच्छिमेणं सोहम्मे कप्पे असंखेजाई जोपणाई वीतिवइत्ता एस्थ ण सकस्स देविंदस्स देवरनो || 5 सोमस्स महारनो संझप्पभे नाम महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं उयालीसं जोयणसयसहस्साई चावन्नं च सहस्साई अह य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं || प० जा सूरियाभविमाणस्स वत्सव्वया सा अपरिसेसा भाणियब्वा जाव अभिसेयो नवरं सोमे देवे ॥ संझ-3 पभस्स महाविमाणस्स अहे सपक्खि सपडिदिसिं असंखेनाईजोयणसयसहस्सा ओगाहित्ता एत्य गं | सकस्स देविंदस्स देवरन्नो सोमस्स महारनोसोमा नाम रायहाणी पण्णत्ता एगं जोयणसयसहस्सं आयामविक्वंभेणं जंबूहीवपमाणे(ण)वेमाणियाणं पमाणस्स अर्द्ध नेपब्वं जाव उवरियलेणं सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउए जोयणसते किंचिबिसेसूणे परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परिवाडीओ नेयवाओ, सेसा नस्थि । सकस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो
इमे देवा आणाउववायवयणनिद्देसे चिटुंति, तंजहा-सोमकाइयाति वा सोमदेवकाइयाति वा विजुकुमारा ५ विजुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्खत्ता तारा
रूवा जे पावन्ने तहप्पगारा सम्बे ते तम्भत्तिया तप्पक्खिया तम्भारिया सफरस देविंदस्स देवरन्नो सोमस्स महारनो आणाउबवायवयणनिइसे चिट्ठति ॥ जंबूद्दीवे २ मंदरस्स पब्वयस्स दाहिणेणं जाई इमाई समुप्पजंति, तंजहा-हदंडाति वा गहमुसलाति वा गहगजियाति वा, एवं गहयुद्धाति वा गहसिंघाडगाति वा
अनुक्रम [१९४]
सोम-लोकपालस्य वर्णनं
~402~