SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [१६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१६४] दीप ब्याख्या- सहस्रारस्य त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य दश सहस्राणि सामानिकानामिति, यदाह-चिउसही सट्ठी खलु छच्च च ३ शतके प्रज्ञप्तिः सहस्सा उ असुरवजाणं । सामाणिया उ एए चउरगुणा आयरक्खा उ ॥१॥ चउरासीइ असीई बाबत्तरि सत्तरी य. अभयदेवी दउद्देशः७ सही य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥२॥" इति ।। तृतीयशते षष्ठ उद्देशकः ॥३-६॥ था वृत्तिः१ शक्रस्यसो मोलोकपा॥१९४॥ पष्ठोदेशके इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देशके तेषामेव लोकपालान दर्शयितुमाह ला सू१६५ रायगिहे नगरे जाव पजवासमाणे एवं वयासी-सकरसणं भंते ! देविंदस्स देवरन्नो कति लोगपाला पण्ण-18 ता?, गोथमा!चत्तारि लोगपाला पण्णता, तंजहा-सोमे जमे वरुणे वेसमणे । एएसि णं भंते ! चउण्ह लोग|पालाणं कति विमाणा पण्णता?, गोयमा! चत्तारि विमाणा पण्णत्ता, तंजहा-संझप्पभे वरसिढे सयंजले बग्गू । कहिणं भंते । सक्कस्स देविदिस्स देवरणो सोमस्स महारनो संझप्पमेणामं महाविमाणे पपणते ?, गोयमा! जंबूहीवे २ मंदरस्स पब्बयस्स दाहिणणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उहुं चंदिमसूरियगहगणणक्खनतारारूवाणं बहई जोयणाईजाच पंच वर्डिसया पण्णता, तंजहा-असोयवसाडेसए सत्तवन्नवर्डिसए चंपयवर्डिसए चूपवडिसए मज्झे सोहम्मवडिसए, तस्स णं सोहम्मवसयस्स महा-॥४ १ चतुःषष्टिः षष्टिः खलु षट् सहस्राणि तु असुरवर्जानाम् । सामानिकास्त्वेते चतुर्गुणा आत्मरक्षकास्तु ॥ १॥ चतुरशीतिरशीति- ॥१९॥ & सप्ततिः सप्ततिश्च पष्टिश्च । पञ्चाशचत्वारिंशत् त्रिंशदिशतिर्दश सहस्राणि ॥२॥ अनुक्रम [१९३] ॐ5 अत्र तृतीय-शतके षष्ठं-उद्देशक: समाप्त: अथ तृतीय-शतके सप्तम-उद्देशकः आरभ्यते सोम-लोकपालस्य वर्णनं ~ 401~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy