________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४७]
दीप अनुक्रम [१७५]
काय उपयणकाले एसणं दोण्हवि तुले संखेजगुणे चमरस्स उ उप्पयणकाले वजस्स य ओवयणकाले
एसणं दोण्हवि तुल्ले विसेसाहिए (स०१४७) ___ भिंते ! इत्यादि, 'सीहे'त्ति शीघ्रो वेगवान , स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगई चेव'त्ति शिधगतिरेव नाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपि स्थादत आह-तुरिय'त्ति त्वरितः-वरावान , स च गतेरन्यत्रापि स्थादित्यत आह-तुरियगइ'त्ति त्वरितगतिः' मानसौत्सुक्यप्रवर्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः 'संचाइए'ति । शकितः 'साहस्थिन्ति स्वहस्तेन । 'गइविसए'त्ति, इह यद्यपि गतिगोचरभूत क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गति-|
रेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहेति शीघ्रो वेगवान् , स चानैकान्तिकोऽपि स्यादत 18 आह-'सीहे चेव'त्ति शीघ्र एव, एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह-त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे |
चेवत्ति अतिशयेनाल्पोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव' त्ति अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ एतस्मिंश्च गतिस्वरूपे सति शक्रवनचमराणामेकमाने अर्धादी क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह'जावइय'मित्यादि, अथेन्द्रस्योर्ध्वाधःक्षेत्रगमने कालभेदमाह-सव्वत्थोचे सकस्सेत्यादि, 'सर्वस्तोक' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख(क)ण्डक-कालखण्डं ऊर्ध्वलोककण्डक ऊर्ध्वलोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डक कालखण्डमधोलोककण्डक सश्यातगुण, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शकस्य मन्दगतित्वात्, द्विगुणत्वं च 'सकस्स उप्पयणकाले चमरस्स य ओवयणकाले एएणं दोषिणवि तल्ला' तथा 'जावतिय खेत्तं चमरे ३ अहे ओवयह
+KCONCERABAR
SantaratanimlKI
| चमरोत्पात-वर्णनं
~368~