SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४७] टीप अनुक्रम [१७५] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर- शतक [-1, उद्देशक [२] मूलं [१४७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [ ०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः 'अभयदेवी या वृत्तिः १ ॥ १७७॥ लहलहलह चमरोत्पात-वर्णनं विभागापेक्षा Education Intentional २४ ऊ तिर्यक् १२ १८ १० १२ . शक्रः वज्रं ऊर्द्ध तिर्यक् अधः अधः ० २४ १८ १२ १२ १० ८ १६ इंद्र: २४ वज्र चमरः चमरः ० शक्रः वज्रं ० ऊर्द्ध तिर्यक् गम्यगम्यपेक्षया तिर्यक् अधः यो० २ यो०ग०२ यो ०१ यो० १ ग० २३ ग० २३ ०२३ ० ५३ यो० २ इंद्र: योग २ यो २१॥ | सक्करस णं तं देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कपरेरर्हितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोपमा । सव्वत्थोवे सकस्स देविं ग० २३ दस्त देवरन्नो उद्धं उप्पयणकाले पत्र- ओवयणकाले संखेज्जगुणे ॥ चमरभागद्वय- स्सवि जहा सकस्स णवरं सव्वत्थोवे न्यूनग०६ ओवयणकाले उप्पयणकाले संखेग० २३ | यो० २ जगुणे ॥ वज्रस्स पुच्छा, गोयमा ! चमरः १६ २४ चमरः अधः यो० १ | सव्वत्थोवे उपयणकाले ओवयणकाले विसेसाहिए । एयस्स णं मंते ! वज्जस्स वज्जाहिवइस्स चमरस्स य | असुरिंदस्स असुररनो ओवयणकालस्स य उप्पयणकालस्स य कयरे२हिंतो अप्पे वा ४१, गोयमा ! सफस्स य उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोनिवि तुल्ला सन्वत्थोवा, सस्स य ओवयणकाले वास्स वज्रः यो० १ ग० २३ ~367~ For Panal Lise Only ३ शतके | उद्देशः २ शक्रवज्रच. मराणांगति कालयोर रूप. सू१४७ ॥ १७७॥ yor
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy