SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] दीप अनुक्रम [१६०] व्याख्या-16 रइ, छहस्सवि य णं पारणयंसि आयावणभूमीओ पचोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए ३ शतके प्रज्ञप्तिः नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्त- उद्देशः१ भयदवा- खुत्तो उदएणं पक्वालेह, तओ पच्छा आहारं आहारेइ । से केण?णं भंते! एवं बुचा-पाणामा पञ्चजातामलामायावृत्तिः१ ||२१, गोयमा ! पाणामाए णं पञ्चजाए पब्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा कई वा सिवं वा वेस-18|| णामपत्र Enाज्यासू१३४ ॥१३ मणं वा अजं वा कोकिरियं वा रायं वा जाव सस्थवाहं वा कार्ग वा साणं वा पाणं वा उचं पासइ उच्च | कापणामं करेइ,नीयं पासह नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणगुणं गोयमा ! द्र एवं वुचइ-पाणामा जाव पब्वजा ॥ (सू०१३४)॥ 'जहेव रायप्पसेणइज्जेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह-जाव दिव्वं देविहि मिति, सा चेयमर्थसझेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसही|श्चतुर्भिर्लोकपालरष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाव्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुसस्थी, उत्थाय च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, बन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार, एवं च तानवादीत-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोध SECREASE ॥१६॥ तामली-तापस कथा ~337~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy