________________
आगम
(०५)
प्रत
सूत्रांक
[१३४]
दीप
अनुक्रम [१६०]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [१], मूलं [१३४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
बाहाओ परिशिय २ सराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्सवि य णं पारणयंसि आयावणभूमीतो पचोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलिसीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखुत्तो उद| एणं पक्खालेत्ता तओ पच्छा आहारं आहारितएत्तिक एवं संपेहेइ २ कल्ले पाउप्पभाषाए जाब जलते | सयमेव दारुमयं पडिग्गहयं करेइ २ विडलं असणं पाणं खाइमं साइमं उबक्खडावे २ तओ पच्छा पहाए | कथवलिकम्मे कपकोउयमंगल पायच्छिते सुद्धप्पावेसाई मंगल्लाई बस्थाई पवरपरिहिए अप्पमहग्धा भरणालंकियसरीरे भोषणवेलाए भोषणमंडवंसि सुहासणवरगए तए णं मित्तणाइनियगसपणसंबंधिपरिजणेणं सद्धिं तं विउलं असणं पाणं खातिमं साइमं आसादेमाणे बीसाएमाणे परिभाषमाणे परिभुंजेमाणे विहरइ । जिमि यमुत्तुत्तरागएऽवि य णं समाणे आयंते चोक्खे परमसुइभूए तं मित्तं जाव परियणं विउलेणं असणपाण ४| पुप्फवत्थगंधमलालंकारेण य सकारे २ तस्सेव मित्तणाइ जाव परियणस्स पुरओ जेई पुत्तं कुटुंबे ठावेह २ ता तस्सेव तं मित्तनाइणियगसपण संबंधिपरिजणं जेपुरतं च आपुच्छर २ मुंडे भविता पाणामाए पव्वज्जाए पव्वहए, पव्वइएवि य णं समाणे इमं एयारूवं अभिग्ग अभिगिण्हह - कप्पड़ मे जावजीवाए उछट्टेणं जाव आहारितएत्तिक इमं एयारूवं अभिग्गहं अभिगिन्हइ २ ता जावजीबाए छहछणं अणिक्खित्तेणं तवोकम्मेणं उहुं बाहाओ परिशिष २ सूराभिमुद्दे आयावणभूमीए आयावेमाणे विह
Eatonto
तामली-तापस कथा
For Pasta Use Only
~336~