________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३०]
दीप
व्याख्या-15 इह तु पञ्चधा, भाषामनःपर्याप्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात , 'लहेत्ति जन्मान्तरे तदुपार्जनापे-|| ३ शतके प्रज्ञाप्तः क्षया 'पत्ते'त्ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए'त्ति तद्भोगापेक्षया 'जहेव चमरस्स'ति, अनेन लोकपालान- दशः१ अभयदेवी महिषीणां तिरियं संखेने दीवसमुद्दे'त्ति वाच्यमिति सूचितम् ॥
इशानेन्द्रवै या वृत्तिः१ भंतेत्ति भगवं तचे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी-जति णं भंते ! सके देविंदे
क्रियशक्तिः
सू१३१ ॥१५॥ गदेवराया ए महिहीए जाव एवाइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देचिंदे देवराया केमहिहीए ? एवं
तहेव, मवरं साहिए दो केवलकप्पे जंबूदीवे २ अबसेसं तहेव (सू० १३१)॥
'ईसाणे णं भंते' इत्यादि, ईशानप्रकरणम् , इह च एवं तहेव'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं || सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से गं अठ्ठावीसाए विमाणावाससय-पद | सहस्साणं असीईए सामाणियसाहस्सीणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणति ॥ ईशानवक्तव्यतानन्तरं | तस्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रनयन्नाह
जति णं भंते । ईसाणे देविदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउवित्तए || एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाब विणीए अट्ठमंअट्ठमणं अणि-II | क्वित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडे बाहाओ पगिज्झिय २सूराभिमुहे आपावणभू-|| मीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामपणपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं ||2||
अनुक्रम [१५६]
SUBinauranorm
~331