SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३०] दीप व्याख्या-15 इह तु पञ्चधा, भाषामनःपर्याप्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात , 'लहेत्ति जन्मान्तरे तदुपार्जनापे-|| ३ शतके प्रज्ञाप्तः क्षया 'पत्ते'त्ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए'त्ति तद्भोगापेक्षया 'जहेव चमरस्स'ति, अनेन लोकपालान- दशः१ अभयदेवी महिषीणां तिरियं संखेने दीवसमुद्दे'त्ति वाच्यमिति सूचितम् ॥ इशानेन्द्रवै या वृत्तिः१ भंतेत्ति भगवं तचे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी-जति णं भंते ! सके देविंदे क्रियशक्तिः सू१३१ ॥१५॥ गदेवराया ए महिहीए जाव एवाइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देचिंदे देवराया केमहिहीए ? एवं तहेव, मवरं साहिए दो केवलकप्पे जंबूदीवे २ अबसेसं तहेव (सू० १३१)॥ 'ईसाणे णं भंते' इत्यादि, ईशानप्रकरणम् , इह च एवं तहेव'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं || सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से गं अठ्ठावीसाए विमाणावाससय-पद | सहस्साणं असीईए सामाणियसाहस्सीणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणति ॥ ईशानवक्तव्यतानन्तरं | तस्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रनयन्नाह जति णं भंते । ईसाणे देविदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउवित्तए || एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाब विणीए अट्ठमंअट्ठमणं अणि-II | क्वित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडे बाहाओ पगिज्झिय २सूराभिमुहे आपावणभू-|| मीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामपणपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं ||2|| अनुक्रम [१५६] SUBinauranorm ~331
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy