________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२६]
व्याख्या- हस्तेन हस्ते गृह्णाति, कामवशाद्गाढतरग्रहणतो निरन्तरहस्ताङ्गुलितयेत्यर्थः, दृष्टान्तान्तरमाह-चक्कस्से'त्यादि, चक्रस्य || शतके
प्रज्ञप्तिः वा नाभिः, किंभूता?-अरगाउत्त'त्ति अरकैरायुक्ता-अभिविधिनाऽन्विता अरकायुक्ता 'सिय'त्ति 'स्यात् भवेत् , उद्देशः१ अभयदेवीया वृत्तिः१४
अथवाऽरका उत्तासिता-आस्फालिता यस्यां साऽरकोत्तासिता, 'एवमेव'त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपं बहुभिर्दे-चमरेन्द्रवि
वादिभिराकीर्ण कर्तुमिति योगः, वृद्धस्तु व्याख्यात-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलो-धावणार ॥१५॥ कप्रचिते देशे, एवं यानि रूपाणि विकुर्वितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिर
निभूतिप्र
नसू १२६ रकैः प्रतिबद्धा घना निमिछद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति । 'वेब्बियसमुग्घाएकति वैकियकरणाय प्रयत्नविशेषेण 'समोहणइत्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति ।।
तत्स्वरूपमेवाह-संखेज्जाई'इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरवाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः पतत्र च विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-रत्नानां' कतनादीनाम्, इह च यद्यपि रसादिपुद्गलाद
औदारिका क्रियसमुदूधाते च वैक्रिया एवं ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपा-1 बदनाय रसानामित्याधुक्तं, तच रत्नानामिवेत्यादि व्याख्येयम् , अन्ये त्वाः-औदारिका अपि ते गृहीताः सन्तो वैक्रि-5
यतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-चइराणं बेरुलियाणं लोहियक्खाणं मसारगलाणं हंसगम्भाणं पुलयाणं ॥१५॥ सोगंधियाणं जोतीरसाणं अंकाणं अंजणाण रयणाणं जायरूवाणं अंजणपुलयाणं फलिहाण'ति, किम् , अत आह'अहाथायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् , यच्चोतं प्रज्ञापनाटीकायां 'यथा-1
दीप अनुक्रम [१५२]
45
अग्निभूति-गणधरकृत् प्रश्न:
~321