________________
आगम (०५)
[भाग-८] “भगवती
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१११]
डामर्थ्य गौत
व्याख्या-1B वीरेणं अम्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेइयाओ पडिनिक्ख-18|| २ शतके प्रज्ञप्तिः ॥ मह २ अतुरियमचवलमसंभंते जुगतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे उद्देशः ५ अभयदेवी- तेणेव उवागच्छइ २रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ । तए णं स्थावरसा या वृत्तिः से भगवं गोयमे रायगिहे न० जाव अडमाणे बहुजणसई निसामेइ-एवं खलु देवाणुप्पिया! तुङ्गियाए नग-|
मप्रश्नः ॥१३९॥ रीए यहिया पुष्फवतीए चेएइ पासावञ्चिज्जा धेरा भगवंतो समणोवासपहिं इमाई एयारवाई वागरणाई|
सू१११ पुच्छिया-संजमे थे भंते ! किंफले ? तवे णं भंते ! किंफले ?, तए णं ते घेरा भगवंतोते समणोवासए एवं वदासी-संजमे णं अनो! अणण्हयफले तवे बोदाणफले तं चेव जाव पुब्बतवेणं पुवसंजमेणं कम्मियाए |संगियाए अज्जो ! देवा देवलोएसु उववजंति, सच्चे गं एसमडे णो चेव णं आयभाववत्तब्वयाए । से कहमेघ मण्णे एवं ,लए णं समणे० गोयमे इमीसे कहाए लहढे समाणे जायसढे जाव समुप्पन्नकोहल्ले अहापज्जत्तं समुदाणं गेण्हइ २ रायगिहाओ नगराओ पडिनिक्खमइ २ अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० सम० भ० महावीरस्स अदूरसामंते गमणागमणए पडिकमइ एसणमणेसणं आलोपइ २ भत्तपाणं पडिदंसह २ समणं भ० महावीरं जाव एवं ॥१३९॥ वयासी-एवं खलु भंते ! अहं तुम्भेहिं अभYण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेति(मि), एवं खलु देवा तुंगियाए नगरीए बहिया
ॐILEGASॐ कर
दीप अनुक्रम [१३४]
पापित्य-स्थवीर सार्ध गौतमस्वामिन: प्रश्न:
~291