________________
आगम
(०५)
प्रत सूत्रांक
[११०]
दीप
अनुक्रम [१३३]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [५] मूलं [११०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
वस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बनाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च - "युव | तवसंजमा होंति रागिणो पच्छिमा अरागस्स । रागो संगो वृत्तो संगा कस्मै भवो तेणं ॥ १ ॥” 'सबै ण'मित्यादि सत्योऽयमर्थः कस्मात् ? इत्याह- 'नो वेव ण'मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव - स्वाभिप्राय एव न वस्तुतत्त्वं वक्तव्यो वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव- आत्मभाववक्तव्यता- अहंमानिता तया, न वय महंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ॥
ते काले २ रायगिहे नाम नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूतीनामं अणगारे जाव संखित्तविउलतेय लेस्से छछणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए | पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झियायह तहयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ २ भायणाई वत्थाई पडिलेहेइ २ भागणाई पमजइ २ भाषणाई उग्गाहेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं बंदर नमसह २ एवं वदासी - इच्छामि णं भंते ! तुम्भेहिं अन्भन्नाए छट्टक्खमणवारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए, अहासुरं देवाणुप्पिया ! मा परिबंध, तए णं भगवं गोयमे समणेणं भगवया महा
१ रागिणस्तपः संयमी देवत्वकारणे (पूर्वी) अरागिणोऽन्त्यौ रागः सङ्ग उक्तः सङ्गात् कर्म्म तेन भयो जायते ॥ १ ॥
Education International
For Parts Use One
~290~