________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९०]
दीप अनुक्रम [११२]
रागयं खंदय !त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्य, 'सागयमणुरागर्य'ति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव इहति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेवत्ति तस्यामेव दिशि "अस्थे समत्थे त्ति अस्त्येषोऽर्थः?, 'अढे समडेत्ति पाठान्तरं, काका चेदमध्येयं, ततश्चार्थः किं 'समर्थः । सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अधि' सद्भूतोऽयमर्थ इत्यर्थः । 'णाणी'त्यादि, अस्यायमभिप्रायः-ज्ञानी | ज्ञानसामर्थ्याजानाति तपस्वी च तपःसामाद्देवतासान्निध्याज्जानातीति प्रश्नः कृतः 'रहस्सकडे'त्ति रहाकृता-प्रच्छन्नका कृतो, हृदय एवावधारितत्वात्,
गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव 2 पजुवासामो, अहासुहं देवाणुप्पिया! मा पडिबंध, तए णं से भगवं गोयमे खंदएणं कचायणस्सगोत्तेणं |||
सडि जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । तेणं कालेणं २ समणे भगवं महावीरे विय४ डभोतीयावि होत्या, तए णं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारं * कल्लाणं सिवं धणं मंगल्लं सस्सिरीयं अणलंकियविभूसियं लक्षणवंजणगुणोबवेयं सिरीए अतीव टू
२ उपसोभमाणे चिट्ठद । तएणं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स विथट्टभोगिस्स सरीरं ओरालं जाच अतीव २ उवसोभेमाणं पासइ २त्ता हहतुहचित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणं भगवं
स्कंदक (खंधक) चरित्र
~246~