________________
आगम
(०५)
प्रत
सूत्रांक
[८०]
दीप
अनुक्रम [१०२]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१०], मूलं [ ८० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
| काले कुर्वत इत्यर्थः 'अकरणओ दुक्ख'त्ति अकरणमाश्रित्याकुर्वत इतियावत्, 'नो खलु सा करणओ दुक्खति' अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् 'सेवं वक्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वादअभयदेवी| स्येति । अथान्ययूथिकान्तरमतमाह- 'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्तनीयं जीवैरिति गम्यं 'दुःखम्' असातं या वृत्तिः १ ४ तत्कारणं वा कर्म, तथाऽकृतत्वादेवास्पृश्यम् - अबन्धनीयं, तथा क्रियमाणं वर्त्तमानकाले कृतं चातीतकाले तनिषेधा
प्रज्ञप्तिः
॥१०४॥
दक्रियमाणकृतं कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वाऽकृत्वा, आभीक्ष्ण्ये द्विर्वचनं दुःखमिति प्रकृतमेव, के ? इत्याह-प्राणभूत जीवसश्वाः, प्राणादिलक्षणं चेदम्- "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पश्चेन्द्रिया ज्ञेयाः, शेषाः सच्त्वा इतीरिताः ॥ १ ॥" 'वेयणं'ति शुभाशुभकर्म्मवेदनां पीडां वा 'वेदयन्ति' अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, याच्छिकं हि सर्व लोके सुखदुःखमिति, यदाह - “अतर्कितोपस्थितमेव सर्व चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ॥ १ ॥” से कहमेयंति अथ कथमेतद् भदन्त ! 'एवम् ?' अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः 'जं णं ते अण्णउत्थिया' इत्याद्युत्तरं, व्याख्या चास्य प्राग्वत्, मिथ्या चैतदेवं यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्त्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम्, एतच प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलित कार्याकरणादचलितमेवेति, तदयुक्तं यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादि वस्तुध्वन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलितं कार्यं विवक्षितं परेण तदाद्यसमयचलितं यदि
Eucation Internationa
For Parts Only
~ 222~
११ शतके उद्देशः १० अन्यतीर्थि
कवकव्यता स्नेहभाषा
क्रियासु सु ८०
॥ १०४॥