SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६५-६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६५-६९] दीप अनुक्रम [८७-९१] व्याख्या- वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति, अथ शिर छेतृपुरुषहेतुकत्वादिषुनिपातस्य कथं धनुर्द्धरपुरुषो मृगवधेन शतके प्रज्ञप्तिः स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह-क्रियमाणं धनुःकाण्डादि कृतमिति व्यपदिश्यते !, उद्देशः८ ४ा युक्तिस्तु प्रागुवत् , तथा सन्धीयमानं-प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्च 'सन्धितं' कृतसन्धानं या वृत्तिः । मृगवधादा ला भवति ?, तथा 'निर्वृत्त्यमान' नितरां वर्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं-वृत्तीकृतं मण्डलाकारं कृतं भवति !,ISIL ॥ ९३॥ तथा 'निसृज्यमान निक्षिप्यमाणं काण्डं निसृष्टं भवति?, यदा च निसृष्टं तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन || काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव मारितः, ततश्चोच्यते-'जे मियं मारेइ' इत्यादीति ३॥ इह च क्रियाः प्रक्रान्ताः, ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह-'अन्तो छण्ह मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमितिकृत्वा षण्मासादूर्व प्राणातिपातक्रिया न स्यादिति हृदयम् , एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम् , अन्यथा यदा कदाऽप्यधिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति ॥'सत्तीए'त्ति शक्त्या-पहरणविशेषेण 'समभिधंसेज'त्ति हन्यात् 'सयपाणिण'त्ति स्वकहस्तेन 'से'त्ति तस्य 'काइयाए'त्ति 'कायिक्या' शरीरस्पन्दरूपया आधिकरणिक्या' शक्ति ॥९ ॥ खगव्यापाररूपया 'प्राद्वेषिक्या' मनोदुष्प्रणिधानेन 'पारितापनिक्या' परितापनरूपया 'प्राणातिपातक्रियया' मारणरूपया ला'आसन्ने'त्यादि वस्थाऽभिध्वंसकः असिना वा शिर छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवरेण च स्पृष्टः, मारि-12 तपुरुषवैरभावेन किम्भूतेनेत्याह-आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्नवधन, भवति च वैराद्वधो वधकस्य तमेव Clauditurary.com ~200~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy