________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६५-६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
555%
[६५-६९]
दीप अनुक्रम [८७-९१]
विधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः-हरिणैर्वृत्तिः-जीविका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यादि४ त्यत आह-मियसंकप्पे'त्ति मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासी मृगसङ्कल्पः, स च चलचित्ततयाऽपि द भवतीत्यत आह–'मियपणिहाणे'त्ति मृगवधैकाग्रचित्तः 'मिगवहाए'त्ति मृगवधाय 'गंत'त्ति गत्वा कच्छादाविति | योगः 'कूडपासंति कूटं च-मृगग्रहणकारणं गर्तादि पाशश्च-तद्वन्धनमिति कूटपाशम् 'उहाइ'त्ति मृगयधायो| ददाति, रचयतीत्यर्थः, 'तओ णति ततः कूटपाशकरणात् 'कइकिरिए'त्ति कतिक्रियः ?, क्रियाश्च कायिक्यादिकाः, 'जे भविए'त्ति यो भन्यो योग्यः कतैतियावत् 'जावं च णमिति शेषः, यावन्तं कालमित्यर्थः, कस्याः कर्ता इत्याह'उद्दवणयाए'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तावं च णं'ति तावन्तं कालं 'काइयाए'त्ति गमना-13 ||दिकायचेष्टारूपया 'अहिगरणियाए'त्ति अधिकरणेन-कूटपाशरूपेण निर्वृत्ता या सा तथा तया 'पासियाए'त्ति प्रद्वेपो-मृगेषु दुष्टभावस्तेन निवृत्ता प्राद्वेषिकी तया 'तिहिं किरियाहिं'ति क्रियन्त इति क्रियाः-चेष्टाविशेषाः, 'पारिता-11 वणियापत्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति १॥ |'ऊसविए'त्ति उत्सर्पः ऊसिकिऊणेत्यर्थः उदींकृत्येति या 'निसिरह'त्ति निसृजति-क्षिपति यावदिति शेषः २ ॥ 'उK
ति बाणम् 'आययकण्णायत्त'ति कर्ण यावदायत:-आकृष्टः कर्णायतः आयत-प्रयत्नवद् यथा भवतीत्येवं कर्णायत *आयतकर्णायतस्तम् 'आयामेस'त्ति 'आयस्य' आकृष्य 'मग्गओ'त्ति पृष्ठतः 'सयपाणिण त्ति 'स्वकपाणिना' स्वकहका स्तेन 'पुवायामणयाए'त्ति पूर्वाकर्षणेण, 'से णं भंते ! पुरिसेति 'स' शिर छेत्ता पुरुषः 'मियबेरेणं'ति रह वैरं|
%
%
~199~