________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६४]
सू६४
दीप अनुक्रम [८६]
व्याख्या- पन्नायंति'त्ति केवलशब्दः सकलार्थस्तेन साकल्येनैव(द्वे)गती 'प्रज्ञायते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति 'अंत- १ शतके प्रज्ञप्तिः किरिय'त्ति निर्वाणं कप्पोचवत्तिय'त्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेपपत्तिः सैव कल्पोपपत्तिका, इह च कल्पशब्दः उद्देशः ८ अभयदेवी- सामान्येनैव वैमानिकदेवाऽऽवासाभिधायकं इति ॥एकान्तपण्डितद्वितीयस्थानवर्तित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्र, या वृत्तिः१|का तत्र च-बालपंडिए 'तिश्रावका 'देसं उवरमइत्ति विभक्तिविपरिणामादेशात् 'उपरमते' विरतो भवति, ततो 'देसं|
लपण्डित18 स्थूलं प्राणातिपातादिकं प्रत्याख्याति' वर्जनीयतया प्रतिजानीते ॥ आयुर्वन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पश्च, तत्र
योरुत्पादः ॥ ९१॥
पुरिसे णं भंते ! कच्छसि वा १ दहंसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसि वा ६] गहणंसि वा ७ गहणविदुग्गसि वा ८ पब्वयंसि वा९पब्वयविदग्गंसि वा १० वर्णसि वा ११ वणविदुग्गसि
वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाएगंता एए मिएत्तिका अन्नयरस्स मियस्स वहाए कूड&ापासं उद्दाइ, ततो गं भंते ! से पुरिसे कतिकिरिए पपणते ?. गोयमा ! जापं च णं से पुरिसे कच्छसि वा १०||
(१२) जाव कूडपासं उद्दाइ तावं च णं से पुरिसे सिय तिकिसिय चउ० सिय पंच०, से केणद्वेणं सिय ति०॥8 ४ासिय च० सिय ५०, गोयमा! जे भविए उद्दवणयाए णो बंधणयाए णो मारणपाए तावं च णं से पुरिसे
|काइयाए अहिंगरणियाए पाउसियाए तिहिं किरियाहिं पुढे, जे भविए उद्दघणयाएवि बंधणयाएवि णो समारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए पारियावणियाए चाहिं किरियाहिं|3|| ॥ ९१ ॥ | पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिंगरणियाए
REmirati
o nal
In
m
arary.orm
~196~