________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
स्थिती क्रोधोपयु
प्रत सूत्रांक [४४]
सू४४
दीप अनुक्रम [६१-६२]
व्याख्या- वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४, द्विकर्मयोगे चतुर्विंशतिः, तथाहि क्रोधमानयोरेकत्वब- १ शतके प्रज्ञप्तिःहत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं माया- उद्देशः ५ अभयदेवी
लोभयोरिति ४ द्विकसंयोगे चतुर्विंशतिः । त्रिकसंयोगे द्वात्रिंशत् , तथाहि-क्रोधमानमायास्वेकत्वेनैकः, एष्वेव माया-द यावृत्तिः
बहुत्वेन द्वितीयः, एवमेती मानकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेते चत्वारः क्रोधैकत्वेन चत्वार एवान्ये क्रोधबहु॥७॥
|स्वेनेत्येवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टी क्रोधमानलोभेष. तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ त्वनत्यवमष्टा काधमानमायात्रिक जाताः, तथवान्यऽष्टा क्रोध
कादिर ॥४मानमायालोभेष्विति द्वात्रिंशत् । चतुष्कसंयोगे पोडश, तथाहि-क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एव-III
|मेती मायकत्वेन, तथाऽन्यौ मायावहत्वेन, एवमेते चत्वारो मानकत्वेन, तथाऽन्ये चत्वार एवं मानबहुत्वेन, एवमेतेऽष्टी |कोधेकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति पोडश, एवमेते सर्व एवाशीतिरिति, एते च जघन्यस्थिती एकादिसङ्ग्यातान्त-131 Xसमयाधिकायां भवन्ति, असङ्ग्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थिति यावत्सप्तविंशतिभेगास्त एव, तत्र | है नारकाणां बहुत्वादिति । अथावगाहनाद्वारं तत्र| इमीसे णं भंते ! रयणप्पभाए पदवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरह-15 याणं केवइया ओगाहणाठाणा पन्नता?, गोयमा! असंखेज्जा ओगाहणाठाणा पन्नत्ता, तंजहा-जहनिया
॥७०० ओगाहणा, पदेसाहिया जहनिया ओगाहणा. दप्पएसाहिया जहनिया ओगाहणा, जाच असंखिजपएसाहिया जहनिया ओगाहणा, तप्पाउग्गुकोसिया ओगाहणा ॥ हमीसे भंते। रयणप्पभाए पुढवीए तीसाए निर-12
REarahmundana
~154~