SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्राक [२१] RECAUSACROREOGRESS गाथा वचनात् , अल्पशरीरास्त्वभीषणमल्प च, बालानां तथैव दर्शनात् संमूच्छिममनुष्याणामल्पशरीराणामनवरतमाहारसम्भवाच्च, यच्चेह पूर्वोत्पन्नाना शुद्धवर्णादि तत्तारुण्यात् संमूच्छिमापेक्षया वेति । 'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरिय'त्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः, 'एगा मायावत्तियत्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कजईत्ति क्रियते-भवति कदाचिदुडाहरक्षणप्रवृत्तानामक्षीणकषायत्त्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां च 'सर्वः प्रमत्तयोग आरम्भ इतिकृत्वाऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्थाल्पत्वमहत्त्वे स्वावगाहनानुसारेणावसेये । तथा वेदनायामसुरकुमाराः 'सन्निभूया य असन्निभूया य, सन्निभूया महावेयणा असन्निभूया | अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असजिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरसुत्ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेदना भव|न्तीत्यवसेयं, यत्तु प्रागुक्त सम्झिनः सम्यग्दृष्टयोऽसज्ञिनस्त्वितरे इति तद्बद्धव्याख्यानुसारेणैवेति,ज्योतिष्कवैमानिकेषु त्वस-४ जिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया-मायिमिच्छदिवी उववन्नगा ये त्यादि,तत्र माथिमिथ्यादृष्टयो|अल्पवेदना इतरे च महावेदनाः शुभवेदनामाश्नित्येति, एतदेव दर्शयन्नाह-नवरं 'वेयणाए'इत्यादि ॥अथ चतुर्विंशतिदण्डक-II मेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन दण्डकसप्तकमाह-'सलेस्साणं भंते !नेरइया सव्वे समाहारगत्ति अनेना-18 हारशरीरोच्छासकर्मवर्णलेश्यावेदनाकियोपपाताख्यपूर्वोकनवपदोपेतनारकादिचतुवशतिपददण्डको लेश्यापदविशेषितः दीप अनुक्रम [२७-२८] For P OW anirwastaram.org ~103~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy