SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्राक [२१] गाथा भवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि ९ औचित्येन |वाच्याः।। 'पुढविकाइया णं भंते । आहारकम्मवन्नलेस्सा जहा नेरइयाणति चत्वार्यपि सूत्राणि नारकसूत्राणीव मा पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामङ्गलासमयेयभागमात्रशरीरत्वे ऽप्यल्पशरीरत्वम् इतरचेत आगमवचनादवसेयम् 'पुढविकाइयस्स ओगाहणठ्याए चउहाणवडिए'त्ति, ते च महाशरीरा दालोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति(न्ति) उच्छसन्ति च अभीक्ष्ण महाशरीरत्वादेव,अल्पशरीराणामल्पाहारोच्छ्रासत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव,वेदनाक्रिययोस्तु नानात्वमत एवाह-'असन्नित्ति मिथ्यादृष्टयोऽमनस्का वा 'असनिभूयति असज्ञिभूता असज्ञिना या जायते तामित्यर्थः, एतदेव व्यनक्ति-अणिदाए'त्ति अनिर्धारणया मवेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपाचाशुभकर्मपरिणतिरियमिति मिथ्याष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूञ्छितादिवदिति भावना। 'माईमिच्छादिहि'त्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह-"उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सहसीलो य ससल्लो तिरियाउंबंधए जीवो ॥१॥"त्ति, ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुवन्धिकपायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं १पृथ्वीकायिका पृथ्वीकायिकस शरीरापेक्षया चतु:स्थानपतितः ( अनन्तभागानन्तगुणवर्षे ) ॥२ उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी । शठस्वभावः सशल्यश्च जीवस्तिर्यगायुध्नाति ॥ १॥ दीप अनुक्रम [२७-२८] ~101~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy