________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[२१]
गाथा
व्याख्या
तेषामाहारोच्यासयोरल्पान्तरत्वम् अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणां १ शतके प्रज्ञप्तिः तयोरन्तरं क्रमेण वर्षसहस्रद्वयं पक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि प्रय- उद्देशक २ अभयदेवी- खिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्यासाभिधानेनाल्पस्थितिकत्वमवसीयते, इतरेषां तु विपयेयो पैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम, उच्छा-S
* समायुष्क
MS सस्तु यथोक्तमानेनापि भवन परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपयोप्तकावस्थायां स्वल्पशरीरा लोमाहारतो नाहा- ॥४३॥
१ है रयन्ति ओजाहारत एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते, उच्छासापर्याप्तकावस्थायां च नोच्छ्रसन्त्यन्यदा
तूच्छ्रसन्तीत्युच्यते आहत्योच्छ्रसन्तीति । 'कम्मवन्न लेस्साओ परिवन्नेयवाओ'त्ति कमादीनि नारकापेक्षया विपर्ययेण याच्यानि, तथाहि-नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्काः असुरास्तु ये पूर्वोत्पन्नास्ते महा-17 कर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम् , ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदध्मातचित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुपस्ते तिर्य४ गादिप्रावोग्यकर्मप्रकृतिबन्धनान्महाकाणः तथाऽशुभवर्णा अशुभलेश्याश्च ते, पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्मणः ।
xi॥४३॥ शुभवर्णोदय:-शुभो वर्णो लेश्या च हसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामवन्धनादशुभकर्मणा-||5|| मक्षीणत्याच शुभवर्णादयः स्युरिति ॥ वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां || विशेषः, स चायम्-ये सज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सब्जिभूताः सज्ञिपू
दीप
अनुक्रम [२७-२८]
~100~