________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [२४], ------------------------------------ मुलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
SERes
प्रत
%
[२४]
॥४३॥
प्रत
श्रीसमवा
चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राक्, सुगमानि च, नवरं देवानाम्-इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवा- २४ समयांगे घिदेवा इति, तथा 'जीवाओ'त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां वर्षधराणां (च) ऋज्वी सीमा जीवोच्यते, आरोपि- चायाध्य. श्रीअमयतज्याधनुर्जीयाकल्पत्वात, तयोष लघुहिमवच्छिखरिसत्कयोः प्रमाणं २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किञ्चिद्वि-13 वृचिः शेषाधिकः, अत्र गाथा-'चउवीस सहस्साई नव य सए जोयणाण बत्तीसे । चुलहिमवंतजीवा आयामेणं कलद्धं च । 13॥१॥"त्ति, कलार्द्धमिति-एकोनविंशतिभागस्था, तच्चाष्टत्रिंशद्भाग एव भवतीति, चतुर्विंशतिर्देवस्थानानि-देव
भेदाः,दश भवनपतीनां, अष्टौ व्यन्तराणां, पञ्च ज्योतिष्कानां, एकंकल्पोपपन्नवैमानिकानां, एवं चतुर्विंशतिः, सेन्द्रा-1 [णि चमरेन्द्राधधिष्ठितानि, शेषाणि च अवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यहमिन्द्राणि, प्रत्याल्मेन्द्रकाणीत्यर्थः, अत एव अनिन्द्राणि-अविद्यमाननायकानि अपुरोहितानि-अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्थाविद्यमानसेवकजनानीति, तथोत्तरायणगतः-सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यःकर्कसङ्क्रान्तिदिन इत्यर्थः, चतुर्विशत्यङ्गुलिका पौरुष्या-प्रहरे भवा छाया पौरुषीया तां छायां हस्तप्रमाणशङ्कोरिति गम्यते, 'निर्वर्य' कृत्वा णं वाक्यालङ्कारे 'निवर्तते' सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति, आह च-'आसाढमासे दुपये'त्यादि, 'पवह' इति यतः स्थानान्नदी प्रवहति-बोढुं प्रवर्तते, स च पब्रहृदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योs न्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपात कुण्डनिर्गमो या विवक्षितः, तत्र हि जंबूद्वीपप्रज्ञत्यामिह च पञ्च
4-5
अनुक्रम [५४]
SARERatun international
| देवानाम् चर्विशति भेदाः
~97~