________________
आगम
(०४)
प्रत
सूत्रांक
[२३]
प्रत
अनुक्रम
[43]
समवाय [२३],
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
८ सम
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [२३]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
म
त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक् स्थितिसूत्रेभ्यः, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त तेषां चान्यर्थस्तदधिगमाधिगम्य इति ॥ २३ ॥
चउच्चीसं देवाहिदेवा प० तं०-उसभअजितसंभव अभिणं दण सुमइपउमप्पह सुपास चंदप्पहसुविधिसी अलसिस वा सुपुजविमल अणंतधस्मसंतिकुंथुअरमल्ली मुणिसुब्बयनमिनेमीपासवद्धमाणा, चुलहिमवंत सिहरीणं वासहरपब्वयाणं जीवाओ चउव्वीसं चउन्चीसं जोयणसहस्साई णवबत्तीसे जोयणसए एगं अट्ठत्तीसइभागं जोयणस्स किंचिविसेसाहिआओ आयामेण प०, चउवीसं देवठाणा सइंदया प०, सेसा अहर्मिंदा अनिंदा अपुरोहिया, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीकायं णिव्वत्तइत्ता णं णिअट्टति, गंगासिंधूओ णं महाणदीओ पवाहे सातिरेगेणं चउवीसं कोसे वित्थारेण प०, रत्तारत्तत्रतीओ णं महानदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेण पत्ता, इमीसे णं रयणप्पभाए पुढवीए अत्थे० चडवीसं पलिओवमाई० असत्तमाए पुढवीए अत्येगइयाणं नेरइयाणं चउवीसं सागरोवभाई ठिई प०, असुरकुमाराणं देवागं अत्येगइयाणं चउवीस पलिओ माई ठिई प०, सोहम्मीसाणे णं देवा अत्येगइयाणंचवीसं पलिओ माई ठिई प०, हेट्टिमउवरिममेवे खाणं देवाणं जणे चउवीसं सागसेवमाई ठिई प०, जे देवा हे द्विममज्झिमगेवे जयविमाणेसु देवत्ताए उबवण्णा तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाई ठिई प०, ते गं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा, तेसि णं देवाणं चडवीसाए वाससहस्से हिं आहारट्ठे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे चवीसाए मवग्गहणेहिं सिज्मस्संति बुज्जिस्पति मुविस्संति परिनिब्वाइस्संति सच्चदुक्खाणमंतं करिस्संति ॥ २४ ॥
For Parts Only
~96~
४
yor