________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [२१], -------------------------------- मूल [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीसमवा-
प्रत
यांग श्रीअभय
सुत्रांक
वृत्तिः
[२१]
॥४०॥
सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्या शिलायां लेष्टी वा कोलावासे दारुणि, कोला-घुणाः तेषामावासः १६ २२ समअन्यसिंच तयाप्रकारे सप्राणे सवीजादौ स्थानादि कुर्वन् १७ आकुट्टया मूलकन्दादि भुञ्जानः १८ अन्तः संवत्सरस्य वायाध्य. दशोदकलेपान् कुर्वन् १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानि च २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकट-जलं तेन व्यापारितो-व्यासो यः पाणिः-हस्तः स तथा तेनाशनं प्रगृह्म भुञ्जानः शवलः इत्येकविंशतितमः । २१॥ तथा निवृत्तिवादरस्य-अपूर्वकरणस्याष्टमगुणस्थानवर्त्तिन इत्यर्थः, णं वाक्यालक्कारे, क्षीणं सप्तकम्-अनन्तानुव-10 बन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा, तस्य मोहनीयस्य कर्मणः एकविंशतिः कर्माशा-अप्रत्याख्यानादिकपाय-14 द्वादशनोकपायनवकरूपा उत्तरप्रकृतयः सत्कर्म-सत्तावस्थं कर्म प्रज्ञसमिति, तथा श्रीवत्सं श्रीदामगण्डं माल्यं कृष्टिं चापोन्नतं आरणावतंसकं चेति षड् विमाननामानीति ॥ २१॥
बावीस परीसहा प० तं-दिगिंगछापरीसंहे पिवासापरीसँहे सीतपरीसहे उसिणपरीसह दसमसगपरीसैहे अचेलपरीसद्दे अरइपरीसहे इत्थीपरीसँहे चरिआपरीसेहे निसीहियापरीसँहे सिजापरीसहे अक्कोसपरीसहे वहपरीसहे जायणापरीसहे अलाम
॥४०॥ परीसहे रोगपरीसहे तणफासपरीसहे जलपरीसँहे सक्कारपुरकारपरीसहे पण्णापरीसहे अण्णापपरीसह दसणपरीसहे, दिद्विवायस्स पंचावीस सुत्ताई छिन्नछेयणइयाई ससमयसुत्तपरिवाडीए बावीसं सुत्ताई अछिन्नछेयणइयाई आजीवियसुत्तपरिवाडीए बावीस सुताई तिकणइयाई तेरासिअसुत्तपरिवाडीए पावीस सुत्ताई चउक्कणझ्याई समयसुत्तपरिवाढीए, बावीसविहे पोग्गलपरिणामे प० तं०-काल
प्रत
अनुक्रम
CAMERA
[५१]
AIRainrary.org
~91