________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१७], ----------------------------------- मूल [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[१७]
यद्तम्, तथा इग्यते प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी तया मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रत्याख्यातुर्निप्रतिकर्मशरीरस्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम्-अवस्थान यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा पादपः क्वचित् कथञ्चिद् निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते तथा यो वर्त्तते तस्य तद्भवतीति । तथा सूक्ष्मसम्परायः उपशमकः क्षपको वा सूक्ष्मलोभकपायकिट्टिकावेदको भगवान्-पूज्यत्वात् सूक्ष्मसम्परायभावे वर्तमानः-तत्रैव गुणस्थानकेऽवस्थितः नातीतानागतसूक्ष्मसम्परायपरिणाम इत्यर्थः सप्तदश कर्मप्रकृतीर्निवभाति विंशत्युत्तरे बन्धप्रकृतिशतेऽन्या न बनातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासां व्यवच्छिन्नत्वात्, तथोक्तानां सप्तदशानां मध्यादेका साताप्रकृतिरुपशान्तमोहादिषु बन्धमाश्रित्यानुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह-"नाणं ५तराय १० दसगं दंसण चत्तारि १४ उच १५/ जसकित्ती १६ । एया सोलसपयडी सुहुमकसायमि वोच्छिन्ना ॥१॥" सूक्ष्मसम्परायात्परे न वान्तीत्यर्थः, सा-1 मानादीनि सप्तदश विमानानां नामानीति ॥ १७॥
अट्ठारसविहे बंभे पं० तं०-ओरालिए कामभोगे णेव सयं मणेणं सेवइ नोवि अण्णं मणेणं सेवावेइ मणेणं सेवंतं पि अण्णं न समणुजाणाइ ओरालिए कामभोगे णेव सर्य वायाए सेवइ नोवि अण्णं वायाए सेवावेइ वायाए सेवंतंपि अण्णं न समणुजाणाइ ओरालिए कामभोगे णेव सयं कायेणे सेवइ णोवि यऽणं कारणं सेवावेइ कारणं सेवतंपि अण्णं न स मणुजाणाइ, दिवे
प्रत
अनुक्रम [४२]
REmiratinindia
मरणस्य सप्तदश भेदा:
~80~