________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१५], ------------------------------------ मुलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१५]
श्रीसमवा- प्रतिपद-प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभाग पञ्चदशभागेनेति बीप्सायां द्विवचनादि यथा पदं पदेन गच्छ-
1१५ समयांगे तीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या-दीप्तिस्तत्कारणत्वात् वायाध्य. श्रीअभय मण्डलं लेश्या तामावृत्य-आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह-'तद्यथे'त्यादि 'पढमाइ' ति प्रथमायां तिध्यां वृत्तिः प्रथमं भागं पञ्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् ‘पन्नरसेसु'त्ति पञ्चदशसु
कादिनेषु पञ्चदशं पञ्चदशभागमावृत्य तिष्ठति, 'तं चेव त्ति तमेव पञ्चदशभार्ग शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया|
उपदर्शयन २-पञ्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चायं भावार्थ:-पोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे आवणोति शुक्लपक्षे तु विमुश्चतीति, उक्तं च ज्योतिष्करण्डके-'सोलसभागे काऊण उडुबई हायएत्थ पन्नरसं । तत्तियमेसे भागे पुणोषि परिवहुई जोण्हा ॥१॥ इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमा-14 नस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् इति, अत्रोच्यते, यदिदं प्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकमिति राहोहस्य योजनप्रमाणमपि विमानं ही ॥३० सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति, तथा षड् नक्षत्राणि
प्रत
अनुक्रम [३२-३७]
१षोडश भागान करवोद्धपतिहीयतेऽत्र पबदश । वाचन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्सा ॥१॥
availaanasurary.orm
~71~