________________
आगम
(०४)
प्रत
सूत्रांक
[१५]
प्रत
अनुक्रम [ ३२-३७]
समवाय [१५], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
श्रीसमवायांगे श्रीअभय ० वृत्तिः
॥ २९ ॥
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [१५]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
मंद सुगंद मंदावतं दर्भ णंदकंतं णंदवणं णंदलेसं णंदज्झयं णंदसिगं गंदसिंहं णंदकूडं गंदुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पण्णरस सागरोवमाई ठिई प० ते णं देवा पण्णरसण्डं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं पण्णरसहिं वाससहस्सेहिं आहारट्टे समुप्पअर, संतेगइआ मवसिद्धिआ जीवा जे पन्नरसहिं भवग्गणेहिं सिज्झिस्संति बुज्झिस्संति मुद्दिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १५ ॥
अथ पञ्चदशस्थानके सुगमेऽपि किञ्चिल्लिख्यते, इह स्थितेरर्वाक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्ट| परिणामत्वात्परमा धार्मिकाः -- असुरविशेषाः ये तिसृषु पृथिवीषु नारकान् कदर्थयन्तीति तत्रांबेत्यादि लोकद्वयं, एते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र 'अंबे' त्ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बभाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्ब इत्यभिधीयते १, 'अम्बरिसी चेव' त्ति यस्तु नारकान्निहतान् कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, 'सामे' ति यस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति ३, 'सबलेति यावरे' ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चाब्रवसा| हृदयकालेयकादीन्युत्पाटयति वर्णतश्च शवलः कर्बुर इत्यर्थः ४, 'रुद्दोवरुद्दे' त्ति यः शक्ति कुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, 'काले' त्ति यः कण्ड्रादिषु | पचति वर्णतः कालश्च स कालः ७, महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च ऋणमांसानि खण्ड
परमाधार्मिकानाम् देवानाम् वर्णनं
For Penal Use Only
~69~
१५ समवायाध्य.
॥२९॥
nary org