________________
आगम
(०४)
प्रत
सूत्रांक
[१४]
प्रत
अनुक्रम [२७-३१]
समवाय [१४], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
श्रीसमवा
यांगे
श्रीअभय०
वृत्तिः
॥ २८ ॥
Jan Eaton
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
चतुर्दश-जीव / गुण-स्थानानाम् वर्णनं
| इत्याह- उपशमको वा-उपशम श्रेणीप्रतिपन्नः क्षपको वा — क्षपकश्रेणिप्रतिपन्न इति दशमं जीवस्थानमिति तथा | उपशान्तः - सर्वथानुदयावस्थो मोहो- मोहनीयं कर्म यस्य स उपशान्तमोहः, उपशमवीतराग इत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तं भवति, ततः प्रच्यवत एवेति तथा क्षीणो-निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थः, अयमप्यन्तर्मुहूर्त्तमेवेति, तथा सयोगी केवली - मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली - निरुद्धमनःप्रभृतियोगः शैलेशीगतो हखपञ्चाक्षरोद्गिरणमात्रं कालं यावदिति चतुर्दशं जीवस्थानमिति, 'भरहे' इत्यादि, भरतैरावतयोजवा, इह भरतमैरवतं चारोपितगुणकोदण्डाकारं यतस्त (तस्त) योजीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरप्रदेशश्रेणिर्जीवा ऐरावतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति भरतैरावतजीवा, 'चाउरंतच कव| हिस्स' ति चत्वारोऽन्ता-विभागा यस्यां सा चतुरन्ता भूमिः तत्र भवः स्वामितयेति चातुरन्तः स चासौ चक्रवर्त्ती चेति विग्रहः, रत्नानि - खजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह - "रत्नं निगद्यते तज्जातौ जातौ यदुत्कृष्ट" मिति, 'गाहावर 'चि गृहपतिः - कोष्ठागारिकः 'पुरोहिय'त्ति पुरोहितः --- शान्तिकर्मादिकारी 'वह' त्ति वर्द्धकिः - रथादिनि|र्मापयिता मणि:- पृथिवीपरिणामः काकिणी - सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषायेकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमाननामानीति ॥ १४ ॥
पन्नरस परमाहम्मिश्र प० तं० – 'अंबे अंबरिसी चैव, सांमे सबैलेत्ति आवरे । रुदोवरुद्दकाले थ, महाकालेति आवरे ॥ १ ॥
For Para Use Only
मूलं [१४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~67~
१५ समवायाध्य.
॥ २८ ॥