________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१२], ------------------------------------ मूल [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
वायाध्या
प्रत
सूत्रांक
[१२]
श्रीसमवा-प्रतिमाः-अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्त मासेन मासेनोचरोत्तरं श्रद्धा एकैकाभिर्भ
यांगे तपानदत्तिभिश्चेति, तथा सप्त रात्रिन्दिवानि-अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति, ससानामु। श्रीअभय पर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथा
वृत्तिः हि-अष्टम्यां चतुर्थभक्तं तपः प्रामादेवहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः,II ॥२२॥
दशम्यां वीरासनादिना, तथा अहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा च षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, सा चाष्टमभक्तपर्यन्तरात्रौ प्रलम्बभुजस्य संहतपादस्पेषदवनतकायस्यानिमेषनयनस्येति । तथा-121 सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः, स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र 'उबही'स्यादिरूपकद्वयं, तत्रोपधिर्वनपात्रादिस्तं सम्भोगिकः साम्भोगिकेन सार्द्धमुद्रमोत्पादनैषणादोपैर्विशुद्धं गृह्णन् शुद्धः अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगाईश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भो-IN |गार्ह इति, विसम्भोगिकेन-पावस्थादिना वा संयत्या वा सार्द्धमुपधि शुद्धमशुद्धं वा निष्कारणं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरि न सम्भोग्यः, एवमुपधेः परिकर्म परिभोग वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं च-"एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । [आलोचयत इत्यर्थः] आउटुंतेवि तओ परेण तिण्हं विसंयोगो ॥१॥"त्ति, 'सुयति' सम्भोगिकस्यान्यसांमोगिकस्य योपसम्पन्नस्य श्रुतस्य वाचनाप्रछनादिकं विधिना कुर्वन् तथा
प्रत अनुक्रम २०-२५]
॥२२॥
Saintaintind
r a
HALndiaram.org
भिक्षुणाम द्वादश: प्रतिमाया: वर्णनं
~55~