________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [११], -------------------------------- मूल [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
प्रत
***%
सुत्रांक
[११]
%
दापोसहोववासनिरए चतुर्थी राइभत्तपरिणाए पञ्चमी सचित्तपरिणाए षष्ठी दिया बंभयारी राओ परिमाणकडे| |सप्तमी दियावि राओवि बंभयारी असिणाणए यावि भवति. वोसहकेसरोमनहे अष्टमी आरंभपरिण्माए पेसणपरिण्णाए नवमी उदिवभत्तवजए दशमी समणभूए यावि भवइत्ति समणाउसो एकादशीति, क्वचित्तु आरम्भपरिज्ञात इति नवमीप्रेष्यारम्भपरिज्ञात इति दशमी उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति, तथा जम्बूद्वीपे २ मन्दरस्य पर्वत-18 स्वैकादश 'एगवीस'ति एकविंशतियोजनाधिकानि वोजनशतानि 'अवाहाए' अबाधया व्यवधानेन कृत्येति शेषः ज्योतिषं-ज्योतिश्चक्रं चार-परिभ्रमणं चरति-आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश शतानि 'ए-17 कारे'त्ति एकादशयोजनाधिकानि अबाधया-बाधारहितया कृत्वेति शेषः 'जोतिसंतेति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति,
इदं च वाचनान्तरं व्याख्यातं, उक्तं च-"एकारसेक्कचीसा सय एकाराहिया य एकारा । मेरुअलोगावाहं जोइसचकं हैचरह ठाइ ॥१॥” इति, अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनाऽपि दृश्यते, 'विमाणसयं
भवतित्तिमक्खाय'ति इह मकारस्थागमिकत्वादयमों-विमानशतं भवतीतिकृत्वा आख्यातं-प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामिवचनं, तथा 'मंदरे णं पव्वए धरणितलाओ सिहरतले एकारसभागपरिहीणे उच्च-3 |पण्णत्ते' अस्थायमर्थः-मेरुभूतलादारभ्य शिखरतलमुपरिभाग यावद्विष्कम्भापेक्षयाउलादेरेकादशभागेनैराश- मागेन परिहीणो-हानिमुपगतः उच्चत्वेन-उपर्युपरि प्रज्ञप्तः, इयमत्र भावना-मन्दरो भूतले दश योजनसहस्राणि विष्क
प्रत
%
अनुक्रम [१९]]
AC
%
REnainital
Maurary.om
श्रावकस्य एकादश प्रतिमाया: वर्णनं
~52~