________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [११], -------------------------------- मूल [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
RECE
[११]
प्रत
श्रीसमवा- सप्तमी प्रतिमा भवतीति, तथा आरम्भः-पृथिव्याधुपमईनलक्षणः परिज्ञातः-तथैव प्रत्याख्यातो येनासावारम्भप- ११ सम
यांगे रिज्ञातः श्राद्धोऽष्टमी प्रतिमेति, इह भावना-समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रति- वायाध्य. श्रीअभय | मेति, तथा प्रेष्याः-आरम्भेषु व्यापारणीयाः परिज्ञाता:-तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति,
वृत्तिः भावार्थह पूर्वोक्तानुष्ठायिनः आरम्भ परैरप्यकारयतोनव मासान् यावन्नवमी प्रतिमेति, तथा उद्दिष्ट-तमेव आवकम-13 ॥२०॥ द्दिश्य कृतं भक्तम्-ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं, इहायं भावार्थः
पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः धुरमुण्डितशिरसः शिखावतो वा केनापि किश्चिद्हव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणो-निर्गन्धस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपिः सम्भावने, भवति श्रावक इति प्रकृतं, हे श्रमण! हे आयुष्मन् ! इति सुधर्मस्वामिना जम्बूखामिनमामन्त्रयतोक्तं इत्येकादशीति, इह चेयं भावना-पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्या
दिकं साधुधर्ममनुपालयतो भिक्षार्थ गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षा दत्तेति भाषमा-3 दणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति बुवाणसैकादश मासान् यावदेका
दशी प्रतिमा भवतीति, पुस्तकान्तरे त्वेवं वाचना--दसणसावए प्रथमा कयवयकम्मे द्वितीया कयसामाइए तृतीया|
%
अनुक्रम
[१९]
॥२०
श्रावकस्य एकादश प्रतिमाया: वर्णनं
~51~