________________
आगम
(०४)
प्रत
सूत्रांक
[११]
प्रत
अनुक्रम [१९]
समवाय [११], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंगसूत्र- [०४]
श्रीसमवा
यांगे श्रीअभय०
वृत्तिः
॥ १९ ॥
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [११]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अथैकादशस्थानं, तदपि गतार्थ, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त स्थित्याद्यर्थानि तु नवेति, तत्रोपासन्ते-सेवन्ते श्रमणान् ये ते उपासकाः - श्रावकास्तेषां प्रतिमाः – प्रतिज्ञाः अभिग्रहरूपाः उपासकप्रतिमाः, तत्र दर्शनं सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शन श्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिभावतो निर्देशः कृतः, एवमुत्तरपदेष्वपि, अयमत्र भावार्थः - सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुत्रतादिगुणविकलस्य योऽभ्युपगमः सा प्रतिमा प्रथमेति, तथा कृतम् - अनुष्ठितं व्रतानाम् - अनुत्रतादीनां कर्म तच्छ्रवण ज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स कृतत्रतकर्मा प्रतिपन्नाणुत्रतादिरिति भाव इतीयं द्वितीया, तथा सामायिकं -सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं विहितं देशतो येन स सामायिककृतः, आहिताश्यादिदर्शनात् क्तान्तस्योत्तरपदत्वं तदेवमप्रतिपन्नपौषधस्य दर्शनत्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति, तथा पोषं पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनम् -- अवस्थानमहोरात्रं यावदिति पौषधोपचास इति, अथवा पौषधं - पर्वदिनमष्टम्यादि तत्रोपवासः - अभक्तार्थः पौषधोप वास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्कारान्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः - आसक्तः पौषधोपवासनिरतः (यः) सः, एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः - पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीघ्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरा मासान्
श्रावकस्य एकादश प्रतिमायाः वर्णनं
For Parts Only
~49~
११ समवायाध्य.
॥ १९ ॥