________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९], ----------------------------- मूल [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
यांग
सुत्राक
श्रीसमवा- क्षयेति तात्पर्यम्, 'आवाहाए'त्ति अन्तरे कृत्वेति शेषः 'उवरिले'त्ति उपरितनं तारारूप-तारकजातीयं चार-भ्रमणं ४ दशमः चरति-करोति, 'नवजोयणिय'त्ति नवयोजनायामा एवं प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चयोजनशतिका मत्स्याः
समवायः श्रीअभय | सम्भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्यवृत्तिः
जम्बूदीपसम्बन्धिनः पूर्वदिग्व्यवस्थितस्य 'एगमेगाएत्ति एकैकस्यां 'बाहाएत्ति नाही पाचँ भौमानि-नगराणीत्येके | ॥१६॥ विशिष्टस्थानानीसन्ये, तथा व्यन्तराणां समा सुधर्मा नव योजनानि ऊर्द्धमुञ्चत्वेन तथा पक्ष्मादीनि द्वादश सूर्यादी
न्यपि द्वादशैव रुचिरादीन्येकादश विमाननामानीति ॥९॥ BI दसविहे समणधम्मे प० त०-खंती १ मुत्ती २ अजवे ३ महवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए ९
बंभचेरवासे १०, दस चित्तसमाहिट्ठाणा प० तं-धम्मचिंता वा से असमुप्पण्णपुवा समुप्पजिजा सव्वं धर्म जाणिसए १ सुमिणदसणे वा से असमुप्पण्णपुव्वे समुप्पजिजा अहातचं सुमिणं पासिचए २ सण्णिनाणे वा से असमुष्पष्णपुग्वे समुप्पजिजा पुन्वभवे सुमरित्तए ३ देवदंसणे वा से असमुष्पन्नपुब्बे समुप्पजिजा दिव्वं देविद्धिं दिव्वं देवजुई दिलं देवाणुभावं पासित्तए ४ ओहिनाणे वा से असमुप्पण्णपुब्वे समुप्पजिजा ओहिणा लोग जाणित्तए ५ ओहिदंसणे वा से असमुप्पण्णपुचे समुप्पजिजा ॥१६॥ ओहिणा लोगं पासित्तए ६ मणपञ्जवनाणे वा से असमुप्पण्णपुचे समुप्पजिजा जाव मणोगए भावे जाणित्तए ७ केवलनाणे वा से असमुप्पण्णपुब्बे समुप्पजिजा केवलं लोग जाणित्तए ८ केवलदसणे वा से असमुप्पण्णपुब्बे समुपजिजा केवलं लोर्य पासित्तए
प्रत
अनुक्रम [११-१३]
AGACASHBACK
SUREmiratn
a na
एते सूत्रे 'क्रिया' आदि पदार्थस्य दशविधत्वं उक्तं
~43~