________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१]. ------------------------------------ मूल [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
समवाया
प्रत
सूत्रांक
श्रीसमवा- अचक्खुदंसणावरणे ओहिदंसणावरणे केवलदसणावरणे, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं नव पलिओवमाई
नवमः यांगे
ठिई प०, चउत्थीए पुढवीए अत्यंगइयाणं नेरझ्याणं नव सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्येगइयाणं नव पलिओश्रीअभय
वमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाण देवाणं नव पलिओवमाई ठिई प०, भलोए कप्पे अस्थेगइयाणं देवाणं नव वृत्तिः
सागरोवमाई ठिई प०, जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पर्भ पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिढे पम्हकूडं पम्हुत्तरवळिसगं सुजं सुसुजं सुजवित्तं सुजपनं सुअर्कतं सुजवण्णं सुअलेसं सुजज्झय सुज्झसिंग सुज्झसिट्ठ सुजकूडं सुज्जुत्तरवर्डिसगं (रुइल) रुइलावत्तं रुदलप्पभं रुइलकंत रुइलवण्णं रुइललेसं रुइलज्झयं रुइल्लसिंग रुदलसिटुं रुइलकूडं रुइल्लुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं नव सागरोवमाई ठिई प०, ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुपजइ, संतेगइया भवसिद्धिया जीवा जे नवर्हि भवग्गहणेहि सिनिस्संति जाव सव्वदुक्खाणमंतं करिस्संति ॥ सूत्र ९ ॥
अथ नवमस्थानकं सुखाववोधं, नवरमिह ब्रह्मगुप्ति १ तदगुप्ति २ बह्मचर्याध्ययन ३ पार्थेि ४ सूत्राणां चतुष्टयं || ज्योतिष्कार्थ त्रयं मत्स्य १ भौम २ सभा ३ दर्शनावरणार्थ ४ चतुष्टयं स्थित्याद्यर्थानि तथैव, तत्र ब्रह्मचर्यगुप्तयो मैथुन-11॥१५॥
विरतिपरिरक्षणोपायाः नो स्त्रीपशुपण्डकैः संसक्तानि-सङ्कीर्णानि शय्यासनानि-शयनीयविष्टराणि बसत्यासनानि वा[ सेवयिता भवतीत्येका १ नो स्त्रीणां कथाः कथयिता भवतीति द्वितीया २ नो खीगणान्-स्त्रीसमुदायान् सेवयिता
प्रत
अनुक्रम [११-१३]
ॐॐॐ
REnama
~41~