________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६], ------------------------------------ मूल [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
घृत्तिः
थीसमवा-IIकितैजसाहारफसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशादनं करोति||६-७ सम
यांगे कषायसमुदघातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत आयुःकर्मपुद्गलघातं वैकुर्षिकसमुद्घातसमु-18 पाया श्रीअभय
द्धतस्तु जीवप्रदेशान् शरीराबहिर्निष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च सोयानि योजनानि दण्डं निसृजति
|निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाहारकसमुद्घातावपि व्याख्ये॥१२॥ | याविति, तथा अर्थस्य-सामान्यानिर्देश्यखरूपस्य शब्दादेः 'अयेति प्रथमं व्यञ्जनावग्रहानन्तरं ग्रहणं-परिच्छेदनमर्था
वग्रहः, स चैकसामयिको नैश्चयिको व्यावहारिकस्त्वसमषेयसामयिकः, स च पोढा-श्रोत्रादिभिरिन्द्रियै!इन्द्रियेण 3 च मनसा जन्यमानत्वादिति, स्थितिसूत्रे खयम्भ्यादीनि विंशतिर्विमानानीति ॥६॥ अथ सप्तमं स्थानकं वित्रियते
सत्त भयहाणा प० त०.--इहलोगभए परलोगभए आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए, सत्त समुग्पाया प० त०-यणासमुग्घाए कसायसमुग्धाए मारणंतियसमुग्घाए वेउवियसमुग्धाए तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्घाए,
॥१२॥ समणे भगवं महावीरे सत्त रयणीओ उई उच्चत्तेणं होत्था, इहेव जंबुद्दीवे दीवे सत्त वासहरपचया प० त०-चुलहिमवंते महाहिमवंते निसदे नीलवंते रुप्पी सिहरी मन्दरे, इहेब जम्बुद्दीवे दीवे सत्त वासा पतं-भरहे हेमवते हरिखासे महाविदेहे रम्मए एरप्रणवए एरवए, खीणमोहेणं भगवया मोहणिअवजाओ सत्त कम्मपयडीओ बेए(अ)ई, महानक्खत्ते सत्तारे ५०, कत्तिआइआ
25%
REsama
T
alurary.om
| एते सूत्रे 'क्रिया' आदि पदार्थस्य सप्तविधत्वं उक्तं
~35