________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
| युर्बन्धमे
दोत्पादो
प्रत सूत्रांक [१५३]
दर्तनाविरहाकः
प्रत अनुक्रम [२४७-२५१]
श्रीसमवा-1 नीति, तथा 'संमत्ते'त्ति द्वारं, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभिगमिनः सम्यक्त्वमिथ्यात्वाभिगमि
यांगे 18नश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति । अनन्तरमाहारप्ररूपणा श्रीअभय
कृता आहारश्चायुर्बन्धवतामेव भवतीत्यायुर्वन्धप्ररूपणायाहवृतिः
कइविहे थे भंते ! आउगवन्धे पन्नत्ते ?, गोयमा! छविहे आउगवन्धे पत्नत्ते, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ॥१४७॥
ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अणुभागनामनिहत्ताउए ओगाहणानामनिहत्ताउए, नेरइयाणं भंते! कइविहे आउगवन्धे पन्न?, गोयमा! छबिहे पन्नत्ते, तंजहा-जातिनाम० गइनाम० ठिइनाम०पएसनाम० अणुभागनाम० ओगाहणानाम० एवं जाव वेमाणियाणं ॥ निरयगई णं भंते! केवइयं कालं विरहिया उववाएणं पं०१. गोयमा! जहन्नेणं एक समयं उक्कोसेणं बारस मुहत्ते, एवं तिरियगई मणुस्सगई देवगई, सिद्धिगई णं मंते ! केवइयं कालं विरहिया सिज्मणयाए पन्नता, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं छम्मासे, एवं सिद्धिवजा उन्चट्टणा, इमीसे गं भते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं, एवं उववायदंडओ भाणियचो उवट्टणादंडओ य, नेरइया णं भंते ! जातिनामनिहत्ताउर्ग कति आगरिसेहि पगरति ?, गो० सिय १ सिय २।३।४।५।६।७। सिय अहदि, नो चेव णं नवहि, एवं सेसाणवि आउगाणि जाव वेमाणियत्ति ।। सूत्र १५४ ॥ 'काविहे'त्यादि, तत्रायुपो बन्धनिषेक आयुर्वन्धः, निषेकश्च प्रतिसमयं बहुहीनहीनतरस्य दलिकस्यानुभवनार्थ रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-'जाइनामनिधत्ताउए, जातिनामा सह निधत्तं-निषिक्तमनुभ
*
॥१४७॥
REnatinikana
~305~