________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१५]
श्रीसमवा- यथा नेरइयदेवतित्थंकरा य ओहिस्सऽवाहिरा कुंती'त्यादि, तथा 'बाहिरे यत्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यं,
१५३ अयांगे तत्र शेषा जीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहित्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिA-12वधिवेदश्रीअभयशावधिः स केषां भवतीति वाच्यं, तद्विपरीतस्तु सर्वावधिः, तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वा- नालेश्यावृतिः
वधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवघेद्धिानिश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां हाराः ॥१४५ वर्द्धमानो हीयमानश्च भवति, शेषाणामवस्थित एष, तत्र वर्द्धमानोऽझुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति,
विपरीतस्तु हीयमान इति, तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्रः प्रतिपात्यतः परम-| प्रतिपाती, तत्र भवप्रत्ययस्तं भवं यावन्न प्रतिषतति, थायोपशमिकस्तूभयथेति । एतदेव दर्शयतिकइविहे थे भंते ! ओही पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, भवपञ्चइए य खओवसमिए य, एवं सन्न ओहिपदं भाणियवं, सीया य दब सारीर साया तह वेयणा भवे दुक्खा । अन्भुवगमुवक्कमिया णीयाए चेव अणियाए ॥१॥ नेरइया णं मंते ! किं सीतं वेयणं वेयति उसिणं वेयणं वेयंति सीतोसिणं वेयणं वेयंति?, गोयमा ! नेरइया एवं चेव वेयणापदं भाणियत्वं ॥ कइ पं भन्ते ! लेसाओ पं०१, गो०! छलेसाओ पं०, तं०-किण्हा नीला काऊ तेऊ पम्हा सुका, एवं लेसापर्य भाणियव्वं ।। अणंतरा य आहारे
| ॥१४५॥ आहाराभोगणा इय । पोग्गला नेव जाणंति, अज्जवसाणे य सम्मत्ते ॥१॥ नेरइया णं भंते ! अणंतराहारा तो निव्वत्तणया तओ परियाइयणया तो परिणामणया तो परियारणया तओ पच्छा विकुब्वणया ?, हंता गोयमा! एवं आहारपद भाणियच्वं (सूत्र१५३)
प्रत
अनुक्रम [२४६]
~301~