________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ----------------
मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
श्रीसमवा-1
सूत्रांक
यांगे
[१५०]
श्रीअमय वृचिः
॥१३९॥
गाथा:
SAKSECREGAAGAR
भ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजयाँ इति वैजयन्तीनां पार्थकर्णिका उच्यन्तेन्ता- १५० भ. धाना या वैजयंत्यस्ताश्च तद्वर्जिताः पताकाच छत्रातिच्छत्राणि च-उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातो-14 बनायातविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति, तुङ्गा-उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंतसिहर'त्ति बास. गगनतलं-अम्बरतलमनुलिखद्-अभिलङ्ग्यच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु-जालकमध्यभागेषु रनानि येषां ते जालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीता-12 न्येव तदन्तरेषु च शोभा रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव-पञ्जरबहिष्कृता इच, यथा किल किञ्चिद्वस्तु पाराद्-वंशादिमयप्रच्छादनविशेषाद्वहि कृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः, तथा मणिकन|कानां सम्बन्धिनी स्तूपिका-शिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च-भित्त्यादिषु पुण्ड्राणि रत्नमयाश्च ये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा ये ते विकसि-151 तशतपत्रपुण्डरीकतिलकरलार्द्धचन्द्रचित्राः, तथा अन्तर्बहिश्च श्लक्ष्णा मसणा इत्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकाया:-सिकतायाः प्रस्तटः-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सहशब्दस्य वालुकाविशेषण-1||१३९॥ त्यात् लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं, तथा सुखस्पर्शाः शुभस्पर्शा वा, तथा सश्रीक-सशोभं रूपं-आ-1 कारो येषां अथवा सश्रीकाणि-शोभावन्ति रूपाणि-नरयुग्मादीनि रूपकाणि येषु ते सश्रीकरूपाः, प्रासादनीया
प्रत अनुक्रम
[२३८
-२४४]
4.1
iralaunasurary.orm
~289~