________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सूत्रांक [१५०]
गाथा:
नकस्य कस्यचिदेवेत्यर्थः, 'एव'मित्यादि, यथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति-तथा यद्भवनादिप-11 रिमाणं यस्य नागकुमारादिनिकायस्य क्रमते-घटते तत्तस्य वाच्यमिति, किंविधतस्य परिमाणमत आह-'जंजं गाहारि भणियं' यद्यद् गाथाभिः 'चउसट्ठि असुराण'मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्याह-इह चेव 81 वण्णओत्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि-केवइया णं भंते ! नागकु-II मारावाससयसहस्सा पण्णता ?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए । उवरि एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थ पं रयणप्प-10 भाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, ते णं भवणा' इत्यादि, द्वीपकुमारादीनां तु पण्णां81 प्रत्येकं षट्सप्ततिर्वाच्येति । 'केवइया णं भंते ! पुढवी'त्यादि गताथै, नवरं मनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्ति-11 कानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूञ्छिमानां त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येयानि इति भावनीयमिति । 'केवइया णं भंते ! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गयमुसियपहसिय'त्ति अभ्युद्गता-सञ्जाता उत्सता-प्रबलतया सर्वासु दिक्षु प्रसूता या प्रभा-दीप्तिस्तया सिताः-शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा-अनेकप्रकारा मणयः-चन्द्रकान्ताद्या रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषाताभिश्चित्राः-चित्रवन्तः आश्चर्यवन्तो वेति विविधमणिरतभक्तिचित्र्यः, तथा वातोद्भूता-चातकम्पिता विजया-अ
प्रत अनुक्रम
[२३८
-२४४]
२४ समX
SHREmiratn
a na
~288~