________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
खनऊ
प्रत सूत्रांक
[१४४]
प्रत अनुक्रम [૨૨].
नगरादीनि द्वाविंशतिः पदानि ज्ञाताधर्मकथावर्णकोक्तानि यथा तथा (ज्ञेयानि), एतेषामेव च प्रपञ्च रचयन्नाहश्रीसमवा
१४४ अयाम अनुत्तरोपपातिकदशासु तीर्थकरसमवसरणानि, किम्भूतानि ?-परममाङ्गल्यत्वेन जगद्धितानि परममाङ्गल्यजगद्धि-131
नुत्तरोपपाश्रीअमय० दूतानि जिनातिशेषाश्च-बहुविशेषा 'देहं विमलसुबंध'मित्यादयश्चतुर्विंशदधिकतरा वा तथा जिनशिष्याणां चैव-गण- तिकदशाः
वृत्तिः धरादीनां, किम्भूतानामत आह-श्रमणगणप्रवरगन्धहस्तिनां-श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसा तथा परी॥१२२॥
पहसैन्यमेव-परीषहवृन्दमेव रिपुबलं-परचक्रं तत्प्रमईनानां, तथा दववद्-दावाग्निरिख दीप्तानि-उज्ज्वलानि पाठान्तरेण तपोदीप्तानि यानि चारित्रज्ञानसम्यक्त्वानि तैः साराः-सफलाः विविधप्रकारविस्तारा-अनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानां, कचिद्गुणध्वजानामिति पाठः, तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः-श्लाघा आख्यायन्त इति योगः, पुनः किम्भूतानां जिनशिष्याणा ?-उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानां, किच्चापरं ?, यथा च जगद्धितं भगवत इत्यत्र जिनस्य शासनमिति गम्यते, यादृशाश्च ऋद्धिविशेषा देवासुरमानुषाणां रनोज्ज्वललक्षयोजनमानविमानरचनं सामानिकायनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटुप्रचलत्पताकिकाशतोपशोभितमहाध्वजपुरःप्रवर्त्तनं वि
| ॥१२२॥ विधातोद्यनादगगनाभोगपूरणं चैवमादिलक्षणाः प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणं चतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषाः समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणा
LAST
अनुत्तरोपपातिकदशा अंगसूत्रस्य शाश्त्रीयपरिचय:,
~255~