________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], -----------------
मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४१]
ट्राप्रपश्चाः, आख्यायन्ते इति पूर्वेण योगः, तथा धीराणां च-महासत्वानां, किंभूतानां ?-जितं परीपहकपायसैन्यं यते
तथा, धृते:-मनःस्वास्थ्यस्य धनिका:-स्वामिनो धृतिधनिकाः, तथा संयमे उत्साहो-वीर्य निश्चित:-अवश्यंभावी नयेषा(ते)संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीपहकपायसैन्यधृतिधनिकसंयमोत्साहनिश्चि
ताना, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ते तथा निःशल्यो-मिथ्यादर्शनादिशल्यरहितः शुद्धश्च-अतीचारविमुहै तो यः सिद्धालयस्य-सिद्धेयो ()मार्गस्तस्याभिमुखा येते तथा ततः पदद्वयस्य कर्मधारयःअतस्तेषामाराधितज्ञानदर्शनचा-18
रित्रयोगनिःशल्यशुद्धसिद्धालयमार्गाभिमुखाना, किमत आह-सुरभवने-देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथाखाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि नव्याख्यातान्यविराधितसंयमप्रत्रजितप्रस्तावात् , ते हि भवनपतिपुनोत्पद्यन्त इति, तथा भुक्त्वा चिरं च भोगभोगान्-मनो-5
शब्दादीन् तांस्तथाविधान् दिव्यान्-खर्गभवान् 'महार्हान्' महतः-आत्यन्तिकान् अन्-िप्रशस्ततया पूज्यानिति भावः, ततश्च-देवलोकात् कालक्रमच्युतानां यथा पुनर्लब्धसिद्धिमार्गाणां-मनुजगतायवासज्ञानादीनामन्तक्रिया-मोक्षो भवति तथाऽऽख्यायन्त इति प्रक्रमः, तथा चलितानां च-कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञायाः
प्रभ्रष्टानां सह देवैर्मानुषाः सदेवमानुपातेषां सम्बन्धीनि धीरकरणे-धीरत्वोत्पादने यानि कारणानि-ज्ञातानि तानि टै सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः, श्यमत्र मावना-यथा आर्यापाढो देवेन धीरीकृतो यथा वा
प्रत अनुक्रम [२२२]
| ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः,
~246~