________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१३६]]
जाओ निज्जुचीओ, से णं अंगल्याए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीई उद्देसणकाला पंचासीई समुद्देसणकाला अट्ठारस पदसहस्साई पदग्गेणं संखेना अक्खरा अर्णता गमा अणता पजवा परित्ता तसा अणंता थावरा सासया कडा निबद्धा णिकाइया जिणपण्णता भावा आपविजंति पण्णविजंति परूविजंति दंसिजति निदंसिर्जति उवदंसिबंति, से एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आपविजंति पण्णविबंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिअंति । सेतं आयारे ॥ सूत्रं १३६ ॥ 'दुवालसंगे' इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामाप्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि-आचारादीनि यनितद्वादशाहू, गुणानां गणोऽस्थास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं-सर्वखभाजनं गणिपिटकं, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम्-"आयामि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारघरो भण्णइ पढमं गणिट्ठाणं ॥१॥[आचारेऽधीते यत् ज्ञातो भवति श्रमणधर्मस्तु । तस्मादाचारधरो भण्यते प्रथमं गणिस्थानं ॥१॥] परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, अत्र चैवं पदघटना-यदेतद्भणिपिटकं | तत् द्वादशाङ्गं प्रज्ञप्तं, तद्यथा-आचारः सूत्रकृत इत्यादि । 'से किं तमिखादि, अथ किं तदाचारवस्तु ? यहा अप4 कोषमाचारः, आचर्यत इति वा आचारः सायाचरितो ज्ञानाचासेवन विधिरितिभावार्षः, एतत्प्रतिपादको प्र
CABCDSARIES
प्रत अनुक्रम [२१५]
REauratona nd
KAnmurary.com
आचार अंगसूत्रस्य शाश्त्रीयपरिचय:
~224~