________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१३५ समवाया.
प्रत सूत्रांक [१३५]]
वृत्तिः
प्रत अनुक्रम [२१४]
श्रीसमवा- पञ्चमस्ततपयशीतितमे दिषसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजख त्रिशलाभिधानभार्यायाः कक्षाविन्द्रवचन-
यांग कारिणा हरिनैगमेषिनाम्ना देवेन संहृतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं * श्रीअभय०४ षष्ठं श्रूयते भगवत इत्येतदेव पष्ठभवग्रहणतया व्याख्यातं, यस्माच भवग्रहणादिदं षष्ठं तदप्येतस्मात् पष्ठमेवेति सुष्ट्र
ध्यते तीर्थकरभवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति ॥१०००००.०॥ 'उसमें त्यादि, 'उसभसिरिस्सति प्राकृत-14 ॥१०॥ त्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहजैः
किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति ॥ १०००००००००००००० ॥ इह य एते अनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तात एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाक्ने प्ररूप्यन्त इति द्वादशाङ्गस्यैव खरूपमभिधित्सुराह
दुवालसंगे गणिपिडगे प० त०-आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती णायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोषवाइयदसाओ पण्हावागरणाई विवागसुए दिठिवाए । से किं तं आयारे, आयारेणं समणाणं निगंथाणं
& आयारगोयरविणयवेणइयवाणगमणचंकमणपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउपायणएसणाविसोहिसुद्धासुभृग्गहणवयणियमतवोवहाणसुष्पसत्यमाहिजइ, से समासओ पञ्चविहे प०, तं०-णाणायारे दसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्स णं परित्ता वायगा संखेजा अणुओगदारा संखेजाओ पढिवत्तीओ संखेजा वेढा संखेना सिलोगा संखे
%
1
॥१०
SUREmiratani
M
arary.ou
.
आचार अगसूत्रस्य शाश्त्रीयपरिचय:
~223~