________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
११२ स
श्रीसमवा
यांगे श्रीअभय
मवाया.
प्रत सूत्रांक
वृत्तिः
[१११]
॥१०॥
प्रत अनुक्रम [१९०]
महासुक्कसहस्सारेसु दोसु कप्पेसु विमाणा अट्ट जोयणसयाई उड्डे उच्चत्तेणं ५०, इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसएसु वाणमंतरभोमेजविहारा प०, समणस्स णं भगवओ महावीरस्स अट्ठसया अणुत्तरोववाइयाणं देवाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयसंपया होत्या, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिआओ भूमिभागाओ अहिं जोयणसएहिं सूरिए चार चरति, अरहओ णं अरिट्टनेमिस्स अट्ठ सयाई वाईणं सदेवमणुयासुरंमि
लोगंमि वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था ।। ८०० सूत्रं १११ ॥ त 'इमीसे णमित्यादि, प्रथमं काण्डं खरकाण्डं खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्डं, तत्र
योजनसहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वाद्भौमेयकास्ते च ते विहरन्ति-क्रीडन्ति तेविति विहाराश्र-नगराणि वानव्यन्तरभौमेयकविहारा इति, 'अट्ठ सय'त्ति अष्ट शतानि, केषामित्याह-'अणुत्तरोववाइयाणं देवाणं'ति देवेषुत्प-15 त्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः तेषां गतिः-देवगतिलक्षणा कल्याण येषां ते गतिकल्याणास्तेषामेवं स्थितिः-1| त्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा तेषां, तथा ततश्च्युतानामागमिष्यद्-आगामि भद्र-कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः तेषां, किमित्याह-'उक्कोसिए'त्यादि ॥ ८०० ॥
आणयपाणयारणअच्चुएसु कप्पेसु विमाणा नव नव जोयणसयाई उड्डे उच्चत्तेणं प०, निसढकूडस्स णं उपरिलाओ सिहरतलाओ
~217