________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], --------------- ----------- मूलं [१०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१
प्रत सूत्रांक [१०९]
प्रत अनुक्रम [१८८]
भयावाईण सदेवमणयासरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्या, अभिचंदे णं कुलगरे छ धणसयाई उलं उचतेणं होत्या, वासुपुछे थे अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए ॥ ६००। सूत्र १०९॥ 'चुलहिमचंतकूडस्से'स्पादि, इह मावार्थो-हिमवान् योजनशतोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितं इति सूत्रोक्कमम्तरं भवतीति, 'अभिचंदे णं कुलकरे'त्ति अभिचन्द्रः कुलकरोऽस्थामवसर्पिण्यां ससानां कुलकराणां चतुर्थः, तस्योच्छ्यः षट् धनु शतानि पञ्चाशदधिकानि ॥ ६.०॥ चमलतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाई उई उच्चत्तेणं १०, समणस्स णं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त घेउव्वियसया होत्था, अरिहनेमी णं अरहा सत्त वाससयाई देसूणाई केवलपरियाग पाउणित्ता सिद्धे बुद्धे जावपहीणे, महाहिमवंतकूडस्स णं उवरिलाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि ॥ ७०० सूत्र ११०॥
श्रमणस भगवतो महावीरस्य सप्त जिनशतानि केबलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः, 'अरिडे'लादि, 'देसूणाईति चतुःपञ्चाशतो दिनानामूनानि, तत्प्रमाणत्वात् छानस्थकालखेति, 'महाहिमचंते'त्यादी भावार्थोऽयं-महाहिमवान् योजनशतयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति ॥७..॥
45-
RE
१८ सम.
SUREmiraN
ara
For P
OW
A
nmorary.orm
~216~