________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [८९], ------------------------------------ मुलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
८९-९० समवाया.
प्रत
श्रीसमवा
गांगे श्रीअभय
वृत्तिः ॥९४॥
प्रत
SCIENC
जाव सव्वदुक्खप्पहीणे, समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे, हरिसेणे णं राया चाउरंतचकवट्टी एगणनउई वाससयाई महाराया होत्था, संतिस्स णं अरहओ एगणनउई अजासाहस्सीओ उक्कोसिया अजियासंपया होत्था ।। सूत्र ८९॥
अथैकोननवतिस्थानके किश्चिद्विचार्यते-'तईयाए समाए'त्ति सुपमदुष्पमाभिधानाया एकोननवत्यामर्द्धमासेषुत्रिपु वर्षेषु अर्द्धनवसु च मासेषु सखिति गम्यते, 'जाय'त्ति करणात् 'अन्तगडे सिद्धे बुद्धे मुत्ते'त्ति रश्यं, हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुतत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्येषु अबसेयानि, इह शान्तिजिनस्यैकोननवतिरार्यिकासहस्राण्युक्तान्यावश्यके त्वेकपष्टिः सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति ॥ ८९ ॥ सीयले ण अरहा नउई धणई उई उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्या, एवं संतिस्सवि, सयभुस्स णं वासुदेवस्स णउइवासाई विजए होत्था, सव्येसि णं बट्टवेयहपब्धयाणं उवरिलाओ सिहरतलाओ सोगंधियकण्डस्स हेडिले चरमते एस णं नउइजोयणसयाई अबाहाए अंतरे प०॥ सूत्रं ९०॥
अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिगणा गणधराथोक्ताः आवश्यके तु पञ्चनवतिरजितस्य पत्रिंशनु शान्तरुक्तास्तदिदमपि मतान्तरमिति, तथा स्वयम्भूः-तृतीयवासुदेवस्तस्य |
अनुक्रम [१६८]
| ॥९
॥
Ch
Hiranataram.org
~199~